________________
उपदेशमा
CHEGASESCUELAS
जगवद्देशनां श्रुत्वाऽष्टनवतिजरतानुजैवतं भेजे । तेषां राज्यानि रतनृपो जग्राह । एकदा सेनापति
स्तन.१७ नरदेवं नत्वैवं व्यजिज्ञपत्-"स्वामिन् ! बाहुबली जूपावस्त्वया न जितः तस्मिन्नजिते त्वया षट्खएम जितमप्यजितं, यतश्चक्र शस्त्रागारे न प्रविशति” । इति श्रुत्वा वाग्मी दूतः तक्षशिलां प्रति प्रेषितः। स्तोकप्रयाणैर्गवन् बहुसदेशे ग्रामे ग्रामे नगरे नगरे बहुजनमुखतो बाहुबलिनो यशः शृण्वन् तक्षशिलायां पुरि समागतः । ततः प्रतिहारेण सुवेगो दूतो वाहुबलिन आझया स्वर्णवर्णानमन्तःसनं प्रवेशितः।। तं जूपं नमस्कृत्य पुरः स्थितः। बाहुबलिना बान्धवनगरादिकुशखं पृष्टं, तउत्तरं दत्त्वा पाह-"जो नृप! तवाग्रजन्मा त्वन्मिखनोत्सुकस्त्वामाह्वयति । अतस्त्वमेकवारं तं नत्वा तस्याज्ञां शिरसि धृत्वाऽत्र समागः । यतो बान्धवोऽपि जरताज्ञां न मन्यते तपस्याकिञ्चित्करः पराक्रम इति लोकापवादविध्वंसाय, अन्यथा तव राज्यसंशयो जविष्यति । यतः
करालगरलः सर्पः पावकः पवनोधरः।
प्रनुः प्रौढप्रतापश्च विश्वास्या न त्रयोऽप्यमी ॥१॥ 5 निर्जरा अपि यं पर्युपासते तस्य सेवया हीनत्वं नास्ति' । इति श्रुत्वा पो बनाये-“हे दूत ! तव
॥१२॥ पो मां वीक्ष्य ललिष्यति, यतो बाल्यावस्थायां जलकेट्यवसरे पादं धृत्वा नजसि कन्जुकवञ्चालितस्तदपि विस्मृतं ! जो दूत ! षष्टिवर्षसहस्रेषु पापैतृतस्य तव जूपस्यान्यः कोऽपि प्रायश्चित्तदायको नास्ति, अहमेवास्मि । शीघ्र समानय बलपरीक्षायै”। ततः सुवेगः सजयः प्रत्यावृत्तः स्तोकैरेव दिनः
Jain Education International 2014
For Private & Personal use only
www.jainelibrary.org