SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उपदेशमा CHEGASESCUELAS जगवद्देशनां श्रुत्वाऽष्टनवतिजरतानुजैवतं भेजे । तेषां राज्यानि रतनृपो जग्राह । एकदा सेनापति स्तन.१७ नरदेवं नत्वैवं व्यजिज्ञपत्-"स्वामिन् ! बाहुबली जूपावस्त्वया न जितः तस्मिन्नजिते त्वया षट्खएम जितमप्यजितं, यतश्चक्र शस्त्रागारे न प्रविशति” । इति श्रुत्वा वाग्मी दूतः तक्षशिलां प्रति प्रेषितः। स्तोकप्रयाणैर्गवन् बहुसदेशे ग्रामे ग्रामे नगरे नगरे बहुजनमुखतो बाहुबलिनो यशः शृण्वन् तक्षशिलायां पुरि समागतः । ततः प्रतिहारेण सुवेगो दूतो वाहुबलिन आझया स्वर्णवर्णानमन्तःसनं प्रवेशितः।। तं जूपं नमस्कृत्य पुरः स्थितः। बाहुबलिना बान्धवनगरादिकुशखं पृष्टं, तउत्तरं दत्त्वा पाह-"जो नृप! तवाग्रजन्मा त्वन्मिखनोत्सुकस्त्वामाह्वयति । अतस्त्वमेकवारं तं नत्वा तस्याज्ञां शिरसि धृत्वाऽत्र समागः । यतो बान्धवोऽपि जरताज्ञां न मन्यते तपस्याकिञ्चित्करः पराक्रम इति लोकापवादविध्वंसाय, अन्यथा तव राज्यसंशयो जविष्यति । यतः करालगरलः सर्पः पावकः पवनोधरः। प्रनुः प्रौढप्रतापश्च विश्वास्या न त्रयोऽप्यमी ॥१॥ 5 निर्जरा अपि यं पर्युपासते तस्य सेवया हीनत्वं नास्ति' । इति श्रुत्वा पो बनाये-“हे दूत ! तव ॥१२॥ पो मां वीक्ष्य ललिष्यति, यतो बाल्यावस्थायां जलकेट्यवसरे पादं धृत्वा नजसि कन्जुकवञ्चालितस्तदपि विस्मृतं ! जो दूत ! षष्टिवर्षसहस्रेषु पापैतृतस्य तव जूपस्यान्यः कोऽपि प्रायश्चित्तदायको नास्ति, अहमेवास्मि । शीघ्र समानय बलपरीक्षायै”। ततः सुवेगः सजयः प्रत्यावृत्तः स्तोकैरेव दिनः Jain Education International 2014 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy