________________
Jain Education International 2010
द्विचत्वारिंशदधिकद्विशततमं व्याख्यानं ॥ २४२ ॥
॥ अथ मानत्यागफलमाद ॥ मानत्यागान्महौजस्वी तत्त्वज्ञानी सुदक्षताम् । दधन् दधौ महाज्ञानं बाहुबली मुनीश्वरः ॥ १ ॥
स्पष्टः । श्रीषदेवपुत्रः षष्टिवर्षसहस्रैः षट्खएकां पृथ्वीं साधयित्वा जरतोऽयोध्यायामाजगाम । तत्र द्वादशाब्दिके चक्रिराज्याभिषेके वर्तमाने स भूप श्रागतानागतान् जनानवलोकयन् तत्र निजानुजाननायातान् विज्ञाय स्वबान्धवान् एति प्रत्येकं दूतान् प्रेषितवान् । ते गत्वा तानेवमादुः- “जो जरतबान्धवाः ! यूयं तं जूपं जजध्वं” । ततस्तैरुक्तं - "वयमपि नाभेयसूनवः भरतोऽपि पितुः सूनुः किमस्मत्तः | सर्वोच्योऽधिको योऽस्माकं सेवां वाञ्छति । जो दूताः ! यूयं स्वस्थाने यात, वयं तातं पृष्ट्वोचितं करि| ष्यामः” । ततस्ते सुवर्णगिरौ जिनान्तिके गत्वाऽन्यधुः - "जोः तात ! षट्खएमेन राज्येनातृप्तो नवनि|| दत्तमस्माकं राज्यं ग्रहीतुं समीहते । जगवदाज्ञया वयं सर्वेऽपि संजूय तस्य राज्यं गृह्णीमः” । स्वामिना तान्मुग्धान् प्रति धर्मदेशना दत्ता
संग्रह किं न बुग्रह संबोहि खलु पेच्च कुलहा ।
नवमं तिराइनो सुखदं पुरवि जीविधं ॥ १ ॥"
For Private & Personal Use Only
www.jainelibrary.org