________________
उपदेशप्रा.
॥१५७॥
Jain Education International 2010
न स्यात् । श्रन्यदा स्वामिनोतं - "नोः कर्मकर ! श्रद्यामुष्मिन् ग्रामे प्रयाहि" । सोऽवदत्-" श्रद्याहं बन्धूनां मिलने व्याकुलोऽस्मि" । कुपितेन तेनोक्तं - "स्वजन मिलनं तव मा जवतु" । अत्रान्तरे मुनि - धन्धं तस्य गृहे समागतं । क्षेमंकरेण स्वनार्यायै प्रोक्तं महाहर्षेण - " प्रासुकम कृतकारितमन्नादिकं प्रतिखाजय" । तदा कर्मकरो दध्यौ — “धन्यावेतौ, याच्यां जक्तितो मुनी प्रतिलाजितौ” । अत्रान्तरे तेषां त्रयाणामुपरि क्षणिकाऽपतत्, तेन सममेव पञ्चत्वं गताः । स कर्मकरस्य जीवस्तव सखा मित्रानन्दोऽभूत् । | स पान्यः शिम्बाग्राही विषद्य तघटे व्यन्तरो जज्ञे । एतं वीक्ष्य वैरं स्मृत्वा शवमुखेन जजरूप” । इत्यादि श्रुत्वा दम्पती जातिस्मरणं प्रापतुः । गुरूक्तं सत्यं मत्वा गृह श्राजग्मतुः । क्रमेण प्रवृद्धे तत्पुत्रे राज्यं दत्त्वा दीक्षां जगृहतुः । क्रमेण मोक्षं प्रापतुः ॥
1
क्रोधः स्वपोsपि दुःखाय जवेत् पूर्वोक्तयुक्ति जिः । ज्ञात्वाऽवश्यं परित्याज्यो निर्वाणसुख मिनुना ॥ १ ॥
॥ इत्यब्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ सप्तदशस्तम्ने एकचत्वारिंशदधिकदिशततमं २४१ व्याख्यानम् ॥
MOR
For Private & Personal Use Only
स्तंज १७
॥ १५७ ॥
www.jainelibrary.org