________________
४० २७ Jain Education International 2010_1
यत्र वा तत्र वा यातु यषा तघा करोत्वसौ । तथापि मुच्यते प्राणी न पूर्वकृतकर्मणः ॥ १ ॥”
अन्यदा रममाणानां गोपानामुन्नतिकोत्लुत्य तस्यापि मुखेऽविदत् " । तन्निशम्य राजा मुदुर्व्यवपत् । |राइयेवमाद् -" हे देवर !
यदाहं जवताऽऽनीता तदाऽनेके विनिर्मिताः । उपायाः स्वविपत्तौ ते क्व गता हा महामते ॥ १ ॥ "
म दम्पती गुरुः प्राह
शोकोऽवश्यं परित्याज्यो राजन् धर्मोद्यमं कुरु । येनेदृशानां दुःखानां जाजनं नोपजायते ॥ १ ॥
पुनर्नृपः प "स्वामिन्! मन्मित्रजीवः कुत्र गतावुत्पन्नः ?" । सूरिः प्रोवाच - "हे नृप ! त्वत्पत्नी| कुक्षौ सुतत्वेन गर्ने संजातः क्रमात्राजा जविष्यति” । पुनर्दम्पती त्रयाणां पूर्वजवान् पप्रछतुः । सूरिराह - "हे राजन् ! इतो जवात्तृतीये जवे त्वं क्षेमंकराजिधः कौटुम्बिक श्रासीः । सत्यश्री र्जार्याऽभूत् । चन्द्र सेनानिधस्तयोः कर्मकरो वजूव । सोऽन्यदा क्षेत्रे कर्म कुर्वाणः कञ्चनाध्वगं परक्षेत्रे धान्यशिवां गृहन्तं वीक्ष्यैवमूचे - "एनं महाचौरमुलम्बयत" । इति वचसा बद्धं कर्म न याति स्म । सत्यश्रियाऽपि | स्वपुत्र स्त्रियं प्रतीत्यमुक्तं - " किं शीघ्रं निशाचरीव जुड़े ? खघुनिः कवलैः किं न तुझे ? यथा गलरोभो
For Private & Personal Use Only
www.jainelibrary.org