SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१५६॥ मास । श्रथ राजकार्यरतोऽपि मित्रानन्दस्तववोदितं कदापि न विस्मरति । ततो मित्रो शूपमवदत्- संज. १७ "तत्पुरप्रत्यासन्नत्वेन मे मनो दूयते, तन्मां दूरे प्रेषय" । राझोक्तं-“हे सखे ! यद्येवं तदा गलात्मीयसेवकैः सह वसन्तपुरे, परं प्रत्यहं सुखवार्ता प्रेषयेः” अथ स शुजदिने प्रयाणमकरोत् । मित्रे गते ।। नृपस्तहियोगादितस्तस्य हेमवार्ती स्पृहयति, परं बहुभिरपि दिनस्तस्य स्वरूपं किमपि न झातवान् । तेन चान्तचित्तो राड देवीमचे-"हा! मित्रस्य काचिघार्ताऽपि न श्रुता"। सा प्राह-"हे प्राणेश!| शानिगुरुं विना संदेहो न विद्यते” । अत्रान्तरे वनपालेनैत्य नृपो विज्ञप्तः-"स्वामिन् ! अत्रोद्याने ज्ञानजानुगुरवः समायासिषुः" । ततस्तस्य पारितोषिकं दत्त्वा पट्टराझ्या सह जूपो महोत्सवपूर्वकं गुरुं 18 नत्वा निषसाद । अनेकजनपृष्टसंशयापहरं तं गुरुं ज्ञानिनमध्यदं वीक्ष्य स्वसुहृदः कयां पाच । गुरु-है। राह-“हे राजन् ! त्वत्समीपाच्चखितोऽसौ महादूरं गत्वा एकत्र गिरिनदीतटे तस्थिवान् । तत्र तव सेवका जोक्तुं निविष्टाः । अत्रान्तरेऽतर्किता चौरपाटी पपात । जिलैस्ते सर्वे पराजिताः । मित्रानन्दस्त्वेकाकी पलायितः क्वचिघटाधः सुप्तः, सर्पण दष्टः, तत्रागतेनैकेन तपस्विना निर्विषीकृतः । पुनयुमत्समीपमागबन्मार्गे तस्करैर्गृहीत्वा वणिगन्तिके विक्रीतः । स वणिक् पारसकूले गन्तुमना अवन्त्या- ॥१६॥ मागत्य बहिः स्थितः । तत्र रात्रौ गतबन्धनो मित्रो नष्ट्वा पुर्या निर्धमनेनान्तः प्रविवेश। श्रारकैदृष्ट्वा ६ चौरवद्वयः । प्रजाते पूर्वोक्तवटवृक्ष उद्धः स दध्यौ-"अहो ! शववाक्यं सत्यं जातं । यतः CASS ___JainEducation International 2010_00 For Private & Personal use only www.sainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy