________________
"श्रवेक्षे तावत्सा साध्या साध्या वा?" । नूपः प्राह-"स्वेच्छया गत्वा पश्य" । स न्यापावें गतः, तयोपलक्षितः, श्रासनं दत्तं । तदनु स प्राह-“हे सुचूः मया तव कलङ्को दत्तः, श्रतोऽत्रावासो नास्तव, परं चिन्तां मा कुरु, त्वां सौख्यस्थले नेष्यामि" । सा तरुणायत्ता प्राह-"में प्राणा
स्तवायत्ताः । यतःहै अन्धो नरपतेश्चित्तं व्याख्यानं महिला जलम् । तत्रैतानि हि गन्ति नीयन्ते यत्र शिक्षकैः ॥१॥" /
इति श्रुत्वा मित्रस्तां जगाद-"नृपान्तिके मया सर्षपक्षेपे कृते त्वया फेत्कारा मोच्या" । तयाङ्गीकृतं । ततः स नृपं प्राह-"स्वामिन् ! सत्यं त्वमुक्तं, परमेकं वाहनं सजीकुरु । रात्री मन्त्रबखेन तां: |मारीमारोप्य त्वद्देशान्तं नयामि । अन्तरा यत्र सूर्य उदेष्यति तत्र सा मारी स्थास्यति” । ततो जीतेन
राज्ञा तस्याग्रे वायुवेगा वझवा ढौकिता। संध्यायां केशेषु गृहीत्वा सा समर्पिता, तेनापि फेत्काराडान्मुञ्चती हक्किता । तां वमवारूढां पुरस्कृत्य स चचाल । राजा गोपुरं पिधाय स्वगृहमागात् । सोऽपि मित्रपत्नीत्वान्मातुरिव तस्या नक्तिं चकार । इतश्चामरदत्तः पूर्णमासघ्यावधिश्चिताप्रवशोत्सुको जातः । तत्समये काकतालीयन्यायेन कटित्येत्य तौ तस्य मिलितौ । तदैव तमेवाग्निं पौरांश्च सादीकृत्य पाणिग्रहणं कृतं । पौराः पुनः स्त्रीस्वरूपं मित्रधैर्य अमरजाग्यं च प्रशशंसुः । अथ तस्मिन्नेव समये तत्पुरा-15 धीशेऽपुत्रे मृते प्रकृतिवर्गः पञ्च दिव्यानि कृतानि । तेन्यो राज्यं प्राप्तं, अमरदत्तो महामहेन राज्यस्वामी जातः। तेन मित्रो मन्त्रीकृतः। रत्नसारो नगरश्रेष्ठी कृतः। इत्थमखएमशासनो राज्यं पाखया
BREASONSARAS
www.jainelibrary.org
For Private & Personal Use Only
JainEducation International 2010.05