________________
उपदेशप्रा. शासने त्वयि सत्यमुक इज्यो मम मार्य धनं न दत्ते, त्वं लोकपालोऽसि, उष्टं निगृहाण" । ततो पेन संज. १७
स्वनरैः समाकारितः। सोऽपि ज्ञातव्यतिकरस्तस्मै धनं दत्त्वा जूपं प्रणम्य प्राह-"लोकाचारेण पितुर्वि-18 ॥१५॥
जा रहेण च अव्यदाने विलम्बोऽजूत्" । राज्ञा सत्यं मत्वा विसर्जितः । ततो राजा मित्रानन्दं पाच
त्वया रात्रौ शवं केनोपायेन रहितं ?" । "हे नृप! रात्रौ जूतवेतालराक्षसशाकिनीव्यन्तर्यादयो नाना-2 शस्त्रधरा भाजग्मुः । मयाऽपि त्रियामान यावद्भूतैः सह बहु युद्धं कृतं । सर्वे गुरुदत्तमन्त्रतो नष्टा , ययुः । ततश्चतुर्थप्रहरे दिव्यांशुकालादिताङ्गी अप्सर:समाना नानाजरणजूषिता मुक्तकेशा कराला
ज्वलनज्वालां वमन्ती कत्रिकाकरा मम पार्चे काचिदबलाऽऽययौ, प्राह च-'हे मुष्ट! अद्य त्वां लक्ष-13 सायामि' इतिवादिनी तामाखोक्य मया चिन्तितं-नून सेयं मारी। ततो मयाऽपि तया सह घोरं युझं।
कृतं । बलात्तत्करं मोटयित्वा कटकं गृहीतं, पुनः कुरिकया नश्यन्ती वामोरौ लक्षिता" । तच्छ्रुत्वा ।
विस्मितो राजा प्रोचे-"तत्कटकं दर्शय, यन्मारीहस्ताद्गृहीत" । तेनापि तद्दर्शितं । राजा स्वनामाङ्क 1 कटकं दृष्ट्वा दध्यौ-"किमहो मम कन्यकैव मार्यनवत् ? यत्तस्या जूषणं ह्यदः" । ततो देहचिन्तामिषेण ।
नृपो गृहे गत्वा कन्यकां प्रसुप्तां नष्टकरकटका व्रणस्थाने कृतं पट्टबन्धं चावेक्ष्य वजाहत इवाजवत् । "अहो! अनया मम वंशे कलङ्को दत्तः" । नूयो नूपो मित्रं प्रचन्नं प्राह-“हे जब! मम सुता मारी,
॥१५॥ नास्त्यत्र संदेहः, ततोऽस्या निग्रहं कुरु” । स पाह-“हे जूप ! युष्मत्कुले नैवं नवेत्" । "हे मित्र! सत्यं मे सुता मारी, यावत्सर्वनगरं न मारयति तावत्केनाप्युपायेनास्या निग्रहः कार्यः" । स आह
For Private & Personal Use Only
www.jainelibrary.org
___ JainEducation intemational 2010_00