SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 नेककाम चिह्नान्यपश्यन् समग्रां रात्रेिमुलय प्रजातेऽन्यत्र ययौ । द्वितीयापि रात्रिस्तथैवातिक्रान्ता ततोऽक्का प्राह - "नछ ! राज्ञामपि दुर्जनां मम पुत्रीं किं विरुम्बयसि ?” सोऽवदत्-"समये सर्व करि प्यामि, परं राज्ञो गृहे तव प्रवेशोऽस्ति न वा ?" । सोवाच - " मम पुत्री राज्ञश्चमरधारिणी, राज्ञः पुत्री रत्नमञ्जरी तु मत्सुतासखी वर्तते" । तच्छ्रुत्वा स राजवेश्यां प्राह-- "हे जजे ! तर्हि तदग्रे त्वं कथययस्य गुणगणस्त्वया श्रुतः हे सखि ! जातानुरागया त्वया यस्य मुदा लेखः प्रेषितस्तस्यामरस्य सुहृदागतोऽस्ति" । श्रथ सा तस्या अन्तिकं गत्वोवाच - " हे सखि ! अद्याहं त्वत्प्रियोदन्तं निवेदितुमाग ताऽस्मि । ततः स्मेरास्या साऽऽह - "कोऽसौ मम प्रियः ?” । सा ज्ञातगुणान खिलाँस्तस्यावोचत् । | श्रुत्वा राजपुत्र्येवं दध्यौ - " नूनमपूर्वः कोऽपि धूर्तः, मम त्वद्यापि कोऽपि वल्लनो नास्ति, परमीदृशी येन कूटरचना कृता तं पश्यामि " । ततः स्माह -" हे सखि ! अमुना गवादेष सोऽद्यानेतव्यो मम प्रियसंदेशवाचको लेखयुतः” । ततः स्वगृह एत्य वेश्यया सर्व तस्योक्तं । सोऽपि रात्रावक्कादर्शितमार्गेण सप्त प्राकारानुब्रज्य कन्यावासगृहे गतः । श्रक्का च तद्दीर्ये शशंस पुत्र्या अग्रे । अथ राजपुत्री तमालोक्य तस्य धैर्य निरीक्ष्य प्रियोदन्त खिखनचातुर्य चावेक्ष्य रूपलावण्य जल्पन कलाकुशलं तं दृष्ट्वा स्तम्नितेव तस्थौ । तदा स तस्तात्राजनामाङ्कं कटकमुपाददे कुरिकया च वामजङ्घायां त्रिशूलं कृत्वा निर्ययौ । तगुणादिप्ता सा दध्यौ - "नूनं नैष सामान्यो नरः, श्रतो मया साधूकृतं यदेष न संज्ञापितः” । इति चिन्तापरा निशात्यये निशामवाप । श्रथ प्रजाते मित्रानन्दो राजसमक्षं पूच्चकार - "हे नृप ! अखण्डित For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy