SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१५४॥ Jain Education International 2010 05 1 पथ्यं धृत्वा स्थपतेर्गृहे प्रययौ । तेनापि सत्कृत्यागमनकारणं पृष्टः प्राह - " मम देवकुलकरणेछा वर्तते, परं प्रतिकृतिः काचिद्दश्यतां” । सोऽब्रवीत् - "पाटली पुरे मत्कृतप्रासादस्त्वया दृष्टोऽस्ति न वा ?" । सोऽवादीत् - " दृष्टोऽस्ति परं पाञ्चालिकास्वरूपं जवता स्वबुद्ध्या रचितं प्रतिवन्दं दृष्ट्वा वा ?” । स जगौ - " श्रवन्ती नृपसुताया रत्नमञ्जर्याः प्रतिबन्देन सा कृता " । स प्राह - " सुदिन एष्यामि, त्वं सको जवेः” । ततः सोऽवन्त्यां ययौ । तत्र गोपुरमध्ये देवकुलेऽवसत् । अत्रान्तरे इमामुद्धोषणां श्रुतवान् - " रात्रेश्चतुरो यामान् य इदं मृतकं रक्षेत् तस्मै दीनारसहस्रं दद्मः” । तन्मित्रानन्देनाङ्गीकृतं, तदा लोकैरित्थं शिक्षितः - "त्र पुर उत्सुरे जाते गोपुरे स्थगिते कश्चिन्मृत्युमेति तवं रात्रौ मा क्षयति, अतस्त्वं समर्थोऽसि यदि तर्ह्यङ्गीकुरु" । स प्राह - " किमेतन्महत्कार्य वीराणां । ततस्तस्मा ईप्सितधनार्ध शवं चार्पयित्वा " शेषं प्रजाते दास्यामि" इत्युक्त्वेच्यो गृहेऽगात् । अथ रात्रौ तेन भूताद्युपसर्गात्तठवं रक्षितं, प्रजाते च स्वजनैस्तन्नस्मसात्कृतं, परं शेषधनं याचितमपि न दत्ते । तदा सोडवदत् - "राजसमक्षं धनं गृह्णामि चेत्तदाऽहं वीराग्रणीर्ज्ञेयः” । ततश्चारुवेषं विधाय राजवेश्यायाः सदनं ययौ । तया सत्कारः कृतः । तेन चत्वारि दीनाराणां शतानि दत्तानि । हृष्टाऽक्का स्वपुत्र राजवेश्यां प्राह- "स्य महती सेवा कार्या" । ततो रात्रौ जोगसामग्रीं कृत्वा सुशय्यायां गतः स दध्यौ - "विषयासक्तानां कार्याणि न सिध्यन्ति” इति विचिन्त्याब्रवीत् - "हे नये ! एकं पट्टमानय, इष्टस्मरणं करोमि । तया ऊटिति हेममयः पट्ट श्रानीतः । तत्रोपविश्य पद्मासनं निविरुं कृत्वा स्थितः । स्त्रीकृता For Private & Personal Use Only स्तंज. १७ ॥१५४॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy