SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रम्हं किमवि असुई जवर सर्व मट्टियाहिं विपश्ज । तले सुहोदएण परकासिकाइ । ततेण सा असुई। जवर १ । एवं खलु सत्ता जलजिसेयसत्ता परमपयं गचंति" । ततस्ते पाविंशतिश्वपाकास्तं धर्म श्रुत्वा | भारसिका जविष्यन्ति, विशेषतो जैनमुनिचैत्यानां प्रत्यनीका अवर्णवादिनो भविष्यन्ति । ततो वैराग्यं गतास्ते पञ्च वर्षाणि यावत्परिव्राजकदीक्षां तत्पार्धेऽङ्गीकृत्यायुःक्ष्येण तत्रैवावन्त्यां चतुस्त्रिंशत्तमे जवे नाएमकुलेषु उत्पत्स्यन्ते । तत्रानेकजनसमीपे जाएमचेष्टां कुर्वाणा जीविष्यन्ति । अन्यदा कुशस्थखजू-4 पपुरो लाएमचेष्टया सर्वेषां हास्यं जनयन्तोऽष्टमतपःपारणे गोचर्यर्थ निर्गतमेकं साधुयुगलं प्रेक्ष्य पुरोहितवचसा तन्मुनियुगलं हिलयिष्यन्ति, तथापि मौनावलम्बि तत्साधुयुग्मं वीक्ष्य स्वयमेव ते जाएमाः श्रान्ता मुनियुगलं विसर्जयिष्यन्ति । ततो हे अग्निदत्त ! ते जाएमा एकत्र सुप्ता अकस्मादकालविद्युत्पा-1 तेन मृत्यु प्राप्स्यन्ति । ततः पञ्चत्रिंशत्तमे नवे मध्यविषये जिन्नचिन्नकुलेषूत्पत्स्यन्ते । उक्तं च8 "मनविसएसु पुढो पुढो कुलेसु चउद्दसविनापरया दिया समुपजस्संति । ततेण वीस दिया धारा-12 उरे जन्नदत्तदियामंतणेण जमवामम्मि चिया पिहितऽवारा दवेहिं सिप्पीहवणे करमाणे वाग्गिणार उहिएणं दहाहुत्ता अदृप्राणोवगया पिवासासोसीयकंठा सिप्पानईदहम्मि मन्बा होहिंति” । एवं जलचराणां मध्ये सप्तनववक्तव्यता, ततः खेचरयोनिषु नवनववक्तव्यता, ततः स्थखचरयोनिमध्ये एकाद-2 शनववक्तव्यता झेयेति, एवं धाष्टिनवग्रहणं । तत्र घाषष्टितमे नवे ते माविंशतिगोष्ठिकनरा मृगत्वं खप्स्यन्ते । तत्र वनदवाग्निना दग्धास्त्रिषष्टितमे नवे मध्यविषयेषु जिन्नजिन्नश्रावककुले समुत्पत्स्यन्ते । JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy