________________
स्तंन.१६
उपदेशप्रा. पञ्चकैकेन्धियेषु जघन्यमध्यमस्थितिका जविष्यन्ति । ततस्ते कामखताकुक्षौ गएमोखत्वेनोत्पत्स्यन्ते, तत्र
विरेचनाधिपन्नास्ते वेश्यामलधारेण निर्गतास्तत्रैव पुरीषे उत्पत्स्यन्ते, तत्रान्तर्मुहूर्तायुष्यं त्रीषियसंवन्धि । ॥१५॥ नुक्त्वा विपन्नाः सन्तो वेश्योच्चारे तत्रैव चतुरिन्धिया नविष्यन्ति । यतः-"तीसे कामलयाए उच्चारे |
पासवणे खेलजलसिंघाणवंतसे सत्तवार विगलिंदियाण ताणं जहाकम पाविहि त्ति । इत्थमुगुणती-12
सजववत्तबया" । ततः पुनस्ते पाविंशतिस्त्रिंशत्तमे नवे तघेश्याशौचगृहे निर्धमने मण्डूकत्वेन संमूर्डि-18 जाप्यन्ति, तत्र दिनपृथक्त्वायुष्यमतिक्रम्यैकत्रिंशत्तमे जवे वेश्यागृहे, गर्नजोन्दरा जविष्यन्ति । तत्र
मासपृथक्त्वायुःक्ष्येण पात्रिंशत्तमे नवे तजणिकागृहघारे तन्मलोत्सर्गमाहरन्तो गर्ताशूकरा जविष्यन्ति ।। तत्र वर्षपृथक्त्वस्थितिक्ष्येण त्रयस्त्रिंशत्तमे जवेऽवन्तिदेशे श्वपाककुलेषत्पत्स्यन्ते । उक्तं च-"तेण ते || वीस सोवागा बुद्धिं पत्ता ऽमसंठाणे दोहदंताला लंबोदरा गुखियरासिसन्निकासा अदंसणिजा जणाणं गंगा उप्पायमाणा सकामकुसला आविहोहिंति" । अत्रान्तरे हे अग्निदत्त ! सा गणिका वृधि प्राप्ता व्यं स्वधर्मस्थाने संस्थाप्य परित्राजिकादीदां धर्म चाङ्गीकृत्य मिथिलातो निर्गत्य काशीजनपदमध्यस्थितगङ्गानधुपकण्ठस्थतपस्विनामन्तिके शौचमूलं धर्म चचार । क्रमेण पर्यटन्ती अवन्तिदेशस्थितसिप्रासरित्तटे भागता । तत्रानेकजनानां पुरः शौचमूलं धर्म प्रामुष्करिष्यति । तमुक्तं च-"सेवि सोए
॥१५॥ सुविहे पन्नत्ते दषसोए १जावसोए २ श्र। दब जदयमट्टियाए य भाव दहि य मंतेहि य जेणं
१ जराम्
___Jain Education International 2010_00
www.jainelibrary.org
For Private Personal Use Only