________________
तष्ठिष्योऽभिदत्तनामा मिथियोद्याने प्रतिमा प्रतिपन्नस्तपश्चरति स्म । इतो पाविंशतिगोष्ठिकनरा मद्यमांसासक्ताः कामसतया वेश्यया सह कुचेष्टां तन्वन्तः प्रत्यहं वने क्रीमन्ति स्म । मदान्धा एकदा तं साधु वीदयातितीदयशस्त्रहस्तास्तपधार्थ युगपद्दधाविरे । ते सर्वेऽन्धकूपे सहसा पतिता अन्योऽन्यशस्त्रापहता है। मृत्युना गृहीताः। साधुस्तान् पश्यन् दध्यौ-"हा हा! अकृतसुकृता अकाखे मृताः" । इति ध्यात्वा । कायोत्सर्ग पारयित्वा यशोजमादिगुरुसमीपे समागतः । तेषां पुरो विनेयोऽग्निदत्तो पाविंशतिगोष्ठि-13|| कनराणां प्रेत्यगत्यादिकं पाच । तदा सूरिराट् त्रिज्ञानोपयुक्तो दृष्टिवादानाविताओं यशोजनाह्नः श्रुतो-2 पयोगं प्रयुञ्जानस्तेषां बहुयोनिपरित्रमणं पाह-हे अग्निदत्त! ते पाविंशतिनरास्तव वधार्थ धावन्तोऽन्धकूपे पतितास्तां गणिकां काङ्क्षमाणा अन्तर्मुहूर्त्तमात्रतदध्यवसायेन मृता गणिकाकामलतादक्षिणस्तनविटप्रदेशे स्वकृतनखहते कृमित्वेनोत्पन्नाः, तेन स्तनवेदनाऽतिप्राऽर्जूता । चिकित्सका औषधादिभिः खेदं । गता हारिताः । एको वैद्यो खन्धोपाय उरोजं विदार्य ये पाविंशतिकृमयो दीजिया अस्थिमांसशोणि-18 तबधाशास्तान् जसलाजने मुमोच । वैद्यस्तान् वेश्याया श्रदर्शयत् । स्तनस्तु व्रणरोहिण्या सजीकृतः।। वैद्यस्य सा बहुदानं ददौ । अथ तेषु कृमिधु पूर्ववयानुरागात्करुणां दधती सा दध्यौ-"इमे वराका । मदीयकरस्पान्मरिष्यन्ति, अतोऽहं पुरपरिखापतितश्वशवे गत्वा मुञ्चामि । ततस्ते लपणकोष्ठ के 3 लिप्ताः । यतः-"तत्थऽवि ते मुवीस कीमकीमगा आयवलुहातहानिया समाणा अंतमुडुत्तपइत्तेहिं कालगया" । ततस्ते साधारणवनस्पती मुस्ताकन्दत्वं प्राप्स्यन्ति, तत्र खन्यमाना मृताः पृथ्व्यादि
उ.२६ Jain Education International 2010 MINS
www.jainelibrary.org
For Private & Personal Use Only