SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. तत्रोन्मुक्तबाड्यावस्था धृष्टाः परवञ्चकाः पूर्वजवमिथ्यात्वनावतो जिनमार्गप्रत्यनीका देवगुरुनिन्दकाश्च स्तंज.१६ नाविनः । बहूनां नरनारीणां पुरतः कथयिष्यन्ति-"अश्मधातुनिर्घटितप्रतिमापूजनं व्यर्थ, हिंसानि-5 ॥१५॥ दानत्वात् , इत्यादियुक्त्या चैत्यतीर्थागमोत्थापनं विधास्यन्ति । अथ सा तपस्विनी अष्ट्रसप्ततिवर्षाणि यावद्गृहवासं परिपाट्य षड्विंशतिवर्षाणि यावत्परिव्राजकमार्गानुरक्ता सर्वायुश्चतुरुत्तरशतवर्षमितं जुक्त्वा | सप्तदिनानशनेन मृत्वा वानव्यन्तरस्य सुवत्सस्य दक्षिणेन्यस्य देशोनपड्यार्धायुष्का सुवत्सानाम्नी देवी जविष्यति । तत्र विनङ्गज्ञानेन पूर्वबहुजवसंवन्धिनस्तान पाविंशतिं वणिजो दृष्ट्वा सा देवी हृष्टा तुष्टा | तेषां सर्वत्र साहाय्यं विधास्यतीति । देवीप्रजावात्ते सर्वा वृधि प्राप्स्यन्ति । तदनु सर्वलोकानां पुरो का बाढमुद्घोषयिष्यन्ति-"जोः! पश्यतास्मझमेफखं प्रत्यक्षं, वयं महासौख्यमनुलवामः, यूयमप्यस्मझमा-18 दरं कुरुत, किं स्यादश्मबिम्बार्चया षट्कायोपमर्दिकया ?" । एवं ते पाविंशतित्रष्टश्राधा अनेकजनान् है। कुमार्गे पातयिष्यन्ति । तत्समये स्वामिप्ररूपितश्रुतहीलनं भविष्यति, श्रमणानां निम्रन्थानां नोदयपू-18 जासत्कारा जविष्यन्ति, अतिपुष्करं च धर्मपासनं भविष्यति । ततस्ते पाविंशतिर्वणिज आयुरवसा-18 नसमये षोमशरोगातङ्काजिजूता वार्तध्यानोपगताः कावं कृत्वा धर्मायाः प्रथमपृथिव्याः प्रथमप्रस्तटे ॥१५॥ दशसहस्रवर्षस्थितिकनारकित्वं प्राप्स्यन्ति । ततः परमनेकयोनिषु मिष्यन्ति । इति महार्सनबोधिनः श्रीमजिनागमहेखिकाश्चेति । श्रथाग्निदत्तः शिष्यः पुनर्गुरुं प्रणम्य व्यजिज्ञपत्-"स्वामिन् ! कस्मिन् । काखे एषां श्रुतनिन्दकानामुत्पत्तिाविनी"। सूरिः प्राह-तत्सूत्रगाथायामुक्तं च Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy