________________
उपदेशप्रा. स्थानैर्वस्त्रधारणमनुज्ञातमागमे नैकान्ततः । उक्तं च-"तिहिं गणेहिं वत्यं धारेजा-हिरिवत्तियं | संज्ञ. १६
TISगंगावत्तियं २ परिसहावत्तियं ३" । तत्र होर्सका संयमो वा प्रत्ययो निमित्तं यस्य तत् । तथा जुगुप्सा | ॥१४ लोकविहिता निन्दा सा प्रत्ययो यस्य तत् । तथा परीपहाः शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत् ।।
इत्युक्तहेतवे वस्त्र धार्य।
प्रयोगश्चात्र वस्त्रादि न दोषाय तपस्विनाम् । धर्मोपष्टम्नदायित्वाच्छुञाहारादिवत्स्फुटम् ॥ १॥ KI अथ त्वं वदसि-रौषध्यानं चतुर्विधं प्रोक्तं हिंसानुवन्धि १ मृषानुवन्धि २ स्तेयानुबन्धि ३ संरक्ष
णानुबन्धि ।। तत्र हिंसायाः सत्त्ववधादिरूपाया अनुबन्धः सातत्येन चिन्तनं यत्र तहिंसानुबन्धि १। मृषाऽसत्यं तस्यानुबन्धो यत्र तन्मृषानुबन्धि ५ । स्तेयं चौर्य तस्यानुबन्धो यत्र तत्स्तेयानुबन्धि ३ । तथा संरक्षणं मारणाद्युपायैस्तस्कारादिन्यो निजवित्तस्य गोपनं तस्यानुबन्धः सातत्येन चिन्तनं यत्र रौजध्याने 2 तत्तथा । एवं सति संरक्षणानुबन्धो रौअध्यानस्य चतुर्थो नेदः, स च वस्त्रादौ उग्रहेतुत्वाघस्त्रादिकं ।
तिहेतुः, शस्त्रादिवत् , ततो न ग्राह्यं, इति तव बुधिवेत्तर्हि त्वक्तयुक्त्या रोषध्यानं तदिदं देवानाप्रिय ! देहादिष्वपि तुल्यं, तेष्वपि जलज्वलनमलिम्बुचदंशश्वापदादिविषकएटकादिन्यः संरक्षणानुबन्धस्य तुट्यत्वात् , अतस्तेऽपि परित्याज्याः प्राप्यन्ते । अथ देहादेर्मोक्षसाधनत्वाद्यतनया तत्संरक्षणा ॥१४॥ नुबन्धविधानं कथं न प्रशस्तं ! ततः कथं परित्याज्याः वस्त्रादयोऽपीति ? ततश्च-"मुन्ना परिग्गहो वृत्तो इति वुत्तं महेसिणा" इत्यादिवचनात् यत्र वस्त्रकनकदेहादौ मूर्ग समुत्पद्यते तन्निश्चयतः परमार्थतो
www.jainelibrary.org
Sain Education International 2010_
For Private & Personal Use Only
1