SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ग्रन्थः, यत्र तु सा नोपजायते तदग्रन्थः । श्राह-ननु यदि वस्खं नुनक्ति तर्हि साधोः कथमचेलपरिषहसहिष्णुत्वं, चेखेऽसत्येव तऽपपत्तेः ? तदयुक्तं, जीर्णादिजिरपि वस्त्रैरचेलकत्वं लोकरूढमेव । यह काऽपि योपित् कटीवेष्टितजीर्णबहुब्लिकशाटिका कश्चित्कोलिकं वदति-"त्वरस्व जोः शालविक ! शीघ्रो भूत्वा मदीयपोतीसाटिकां निर्माय दत्स्व, नग्निका वर्तेऽहं" । तदिह सवस्त्रायामपि योषिति नाम्यवाचकशब्दः प्रवर्तते “जस्सा कीरइ नग्गनावो अएहएहीण्यअदतवथणं" इत्यादि न विरुध्यते । एवं मुखवस्त्रिकारजोहरणादि चोपकरणं संयमोपकारित्वेन योज्यं । ५ स्थानोपवेशनस्वापनिदेपग्रहणादिषु । जन्तुप्रमार्जनार्थ हि रजोहरण मिष्यते ॥१॥ संपातिमादिसत्त्वानां रक्षायै मुखवस्त्रिका । जक्तपानस्थजन्तूनां परी (प्रती) हायै च पात्रकम् ॥२॥ | पात्रानावे हि संसक्तगोरसादयो हस्त एवानाजोगादिकारणाद्गृहीताः, पश्चात् किं कर्तव्यं ? तजतसत्त्वानां प्राणविपत्तिरेव स्यात् । पाणौ गृहीतरसानां परिगलने सति कुन्युकीटिकादिप्राणघातनं स्यात् । ये च जाजनधोनादिनिः पश्चात्कर्मादयो दोषा आपतन्ति, अतो वालग्खानादीनां पारिष्ठापनिकासमि-2 तिसत्यापनार्थ पात्रग्रहणं संयमाई । अपि च जघन्यतोऽपि किञ्चिन्यूननवमपूर्वपाठका उत्तमधृतिसंहननाः “तवेण सुत्तेण सत्तेण” इत्यादिजावनया कृतपरिकर्माण एव जिनकपं प्रतिपद्यन्ते, नान्यथा, इति , न रथ्यापुरुषकटपानां जवाहशां जिनकटपस्तीर्थकरैरनुज्ञातः । तथा तीर्थकरतुट्यतां करोषि त्वं तन्न योग्यं, जिनास्तु पाणिप्रतिग्रहाद्यनन्तातिशयैर्युक्ता इत्याद्यनेकयुक्तिभिः शिक्षितोऽपि स मिथ्याजिनिवे-12 SEARCH For Private & Personal use only __Jain Education international 2010_00 www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy