________________
पधिः परिगृह्यते ? स एव जिनकपः किं न क्रियते ?” गुरुर्जगौ-"भारते श्रीवीरपौत्रेण श्रीजम्बूस्वा-2 मिना समं जिनकट्पादिदशवस्तुव्युछेदोऽजूत्, संहननाद्यनावात्साम्प्रतमसौ कर्तुं न शक्यते एवं"।
ततोऽसाववक्-"श्रष्टपसत्त्वानां व्युजिन्नोऽसौ, न मादृशां, मादृशो हि महासत्त्वोऽधुनाऽप्यमुं कर्तुमीष्टे, हैं। है मोक्षार्थिना सकसपरिग्रहस्त्याज्य एव किं पुनरनेन कषायमूर्नादिदोषनिधिना परिग्रहानर्थेनेति । अचे-2
खका जिनेन्जाः, अतोऽचेखतैव सुन्दरेति” । ततो गुरुणा प्रोक्तं-"हन्त यद्येवं तर्हि देहेऽपि कषाय-8 जयमूर्गदयो दोषाः कस्यापि संजवन्तीति सोऽपि व्रतग्रहणानन्तरमेव त्याज्यः । यच्च श्रुते निष्परिग्रहत्वमुक्तं तधर्मोपकरणेषु मूळ न कर्तव्येति, न पुनः सर्वथा धर्मोपकरणस्य त्यागः । अथ जिनेन्जा अपि
सर्वथा नाचेलकाः “सर्वेऽवि एगदूसेण निग्गया जिणवरा चउवीस" इत्यादिवचनात्” । तदेवं गुरुणा 8 हास्थविरैश्च यथोक्तादिनिर्वदयमाणानिश्च युक्तिभिः प्रज्ञाप्यमानोऽपि तथाविधकषायमोहोदयान्न स्वाग्रहानिवृत्तोऽसौ । किंतु चीवराणि परित्यज्य निर्गतः । ततश्च बहिरुद्याने व्यवस्थितस्य तस्योत्तरा नाम नगिनी वन्दनार्थ गता । सा च त्यक्तचीवरं तं चातरमालोक्य स्वयमपि चीवराणि त्यक्तवती । ततो 8 निक्षार्थ नगरमध्ये प्रविष्टा गणिकया दृष्टा । तत इत्थ विवस्त्रां बीनत्सामिमां वीक्ष्य "माऽस्माँझोकस्त्यादीत्” इत्यनिबन्त्यपि तया वस्त्र परिधापिताऽसौ । तत एष व्यतिकरोऽनया शिवजूतये निवेदितः।। ततोऽनेन “विवस्त्रा योपिन्नितरां वीनत्साऽतिखऊनीया स्यात्” इति विचिन्त्य प्रोक्ताऽसौ-"तिष्ठ 5 त्वमित्थमपि, न त्यक्तव्यं च त्वया. वस्त्रं" । अथानेके जैनसाधवस्तं प्रतिबोधयन्ति । यस्मात्रिनिरेव
___Jain Education International 2010_05
For Private Personal use only
www.jainelibrary.org