SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. जित्वाऽऽगात् । ततः सहस्रमस इति नाम कृत्वा नृपो “वरं याचस्व” इति तं प्राह । सोऽप्यूचे-“हे स्तन. १६ प्रजो ! मम स्वातन्त्र्यं देहि" । नृपेण दत्ते स राजप्रसादापिलासान् कुर्वन् नगरमध्ये पर्यटति । रात्रौ स ॥१४॥ प्रहरष्येऽतिक्रान्ते गृहमागचति । तत एतदीयनार्या तन्मातरं जणति-"निर्वेदिताऽहं त्वत्पुत्रेण । न खट्वेष रात्री वेलायां कदाचिदप्यागमति, तत उजागरकेण क्षुधया च प्रत्यहं बाध्यमाना तिष्ठामि"। तयोक्तं-"वत्से ! त्वमद्य स्वपिहि, अहं जागरिष्यामि"। ततः स मध्यरात्री समेत्य प्रोक्तवान्-धारमुद्घाटय" । ततः प्रकुपितया मात्रा प्रोक्तं-“हे उर्जन ! यन्निशीथे यत्रैतस्यां वेलायां धाराएयुद्धा-2 टितानि सन्ति तत्र गनु" । श्रुत्वेत्यतिक्रोधपरेण पर्यटताऽपावृतघारः साधूपाश्रयो दृष्टः, तेषां पार्थे तेन 8 विन्दित्वा व्रतं याचितं । तैश्च राजवललो मात्रादिजिरमुत्कलितश्चेति न दत्तं । ततः खेलमलकापक्षां । गृहीत्वा तेन स्वयमेव लोचः कृतः । कृष्णसूरिसाधुनिर्लिङ्गं समर्पितं । कालान्तरेण कृष्णाचार्येण सह । विहरॆस्तत्रागात् । राज्ञा सहस्रमवाय रत्नकम्बलो दत्तः । तत श्राचार्यैः शिवजूतिरुक्तः-"किमनेन 81 साधूनामनेकपापहेतुना गृहीतेन ?” । ततस्तेन संगोप्य मूर्खया धृतः, प्रत्यहं संजालयति (रक्षति ) गुरुन्निर्मूर्जितोऽयमति ज्ञात्वा तस्मिन् क्वापि गते तत्कम्बलरत्नं पाटयित्वा साधूनां पादप्रोञ्चनकादीनि कारितानि । ततो ज्ञातव्यतिकरः कषायितस्तिष्ठति । श्रन्यदा सूरयो जिनकहिपकान् वर्णयन्ति-"ते जिनकहिपका विविधाः, एके पाणी जुञ्जते अन्ये तु पात्रकेऽश्नन्ति, तेऽपि प्रत्येकं जिनैधिा प्रोक्ताः, ॥१४॥ एके स्वापसचेखका अन्ये त्वचेलकाः” इति श्रुत्वा शिवजूतिना प्रोक्तं-"यद्येवं तर्हि किमिदानी बहू Jain Education Interational 2010 For Private & Personal Use Only w anbrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy