________________
ॐॐ
तथापि तं तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घबाह्यम् । व्युबाहयन् सोऽपि जनाननेकान् , बज्राम नूमौ गतबोधिरत्नः॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादमन्यवृत्ती
पोकशस्तम्जेऽष्टात्रिंशदधिकदिशततमं ५३७ व्याख्यानम् ॥
व्याख्यानं ॥ ३५॥ अथ बोटिकवक्तव्यतामाहस्वट्पमात्रजिनप्रोक्तवचनोत्थापकारिणः । जमालिप्रमुखा झेया निवाः सप्त शासने ॥१॥
अथ सर्व विसंवादी निह्नवः प्रोच्यतेऽष्टमः । श्रीवारमुक्तेर्जाताब्दशतैः षड्भिर्नवोत्तरैः॥॥ | कण्ठ्यौ । अष्टमनिह्नवज्ञातं चेदं-रथवीरपुरे शिवजूत्याह्नः क्षत्रियः सहस्रयोधी । तत्र राजसेवां 8 &ाकुर्वति नृपो दध्यौ-"अस्य वीर्यादिगुणान् परीदेऽहं। ततः श्यामचतुर्दश्यां पशुमेकं वारुणीं च तस्या
दत्त्वैवं प्रोक्तं-"त्वमेकाकी निशीथे प्रेतवने बलिं दत्त्वा समाग"। स रात्रौ तत्र गतः । अनेकनूत-2 प्रेतै पितः, परं रोमोज़ेदोऽपि तस्य नाजूत् । नृपस्तं शूरमवबुध्य बह्रीं वृत्तिं ददौ । एकदा पार्थिवेन BI दक्षिणमथुरानृपजयार्थ सहननराः प्रेषिताः, उत्तरमथुरानृपजयार्थमेकः शिवजूतिः प्रेषितः, स क्षणेन
For Private & Personal Use Only
www.sainelibrary.org
Jain Education International 2010