SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ उपदेशप्रा. प्रसज्यते, अत आशंसारहितत्वेन तत्सावधिकं प्रत्याख्यानं न दोषाय कायोत्सर्गनिदर्शनेन । एवं युक्तिभिः स्तंज.१६ प्रज्ञापितोऽपि यावदसौ न किमपि श्रवत्ते तावत्पुष्पमित्राचार्यैरन्यगबगतबहुश्रुतस्थविराणामन्तिके नीतः। ततस्तैरप्युक्तोऽसौ-यादृशं सूरयः प्ररूपयन्ति आर्यरक्षितसूरिनिरपि तादृशमेव प्ररूपितं, न हीनाधिक। - ततो गोष्ठामाहिलेनोक्तं-"किं यूयमृषयो जानीय ? तीर्थकरैस्तादृशमेवोक्तं यादृशमहं प्ररूपयामि"|| ततः स्थविरैरुक्तं-"मिथ्याजिनिविष्टो मा कापींस्तीर्थकराशातनां, न किमपि त्वं जानासि" । तेन न स्वीकृतं । ततः सर्वेण हि सङ्घन देवताऽऽह्वानार्थ कायोत्सर्गो विहितः । ततो नका काचिद्देवता समागता, सा वदति-"श्राज्ञां ददातु, किं करोमि ?" ततः सङ्घः प्रस्तुतमर्थं जानन्नपि सर्वजनप्रत्यय-13 निमित्तं ब्रवीति-"महाविदेहं गन्न, तीर्थकरं पृष्ठ-किं सङ्घो यङ्गणति तत्सत्यं उत यज्ञोष्ठामाहिलो * नणति तत्सत्यं ?” । ततस्तया प्रोक्तं-“मम महाविदेहे गमनागमनं कुर्वन्त्याः प्रत्यूहविघातार्थमनुग्रहं । कृत्वा कायोत्सर्ग कुरुत, येनाहं गन्नामि" । सङ्घन तथैव कृतं । साऽपि तत्र गत्वा पृष्ट्वा चागता ब्रवीति । * यकृत "तीर्थकरः समादिशति-श्रीवारमुक्तिप्राप्तेश्चतुरशीत्यधिकपञ्चशतवर्षेष्वतीतेषु सप्तमो निह्नवो जावी, सोऽयं माहिलो मिथ्यावादी" । एतच्छ्रुत्वा माहिलो जगौ-"नन्वट्पर्धिकेयं वराकी नामैतस्या ॥१४॥ न तत्र गमनशक्तिः" इति । एवमपि यावदसौ न किञ्चिन्मन्यते तावत्सङ्घबाह्यः कृतः अनातोचिताप्रतिक्रान्तश्च कालं गतः॥ Jain Education International 2010_0 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy