SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रास्तादात्म्यसंबन्धोऽविनागेन जीवप्रदेशवत् , तदा सर्वदैव जीवानां सकर्मकत्वान्मोक्षानावः, तस्मान्मदीयं २ तंज.१६ वाक्यं युक्तं यथा कर्म स्पृष्टं सर्पकञ्चकवत् स्पर्शनमात्रेणैव संयुक्तं, अथ बझं वययःपिएकादिन्याये-13 ११४६॥ नालोलीचूतमेव जीवं समन्वेति-अनुगन्नति, एवं मोक्षापत्तेः। इति श्रुत्वा जातशङ्को विन्ध्यः सूरिं | परन्छ । सूरयः प्रोचुः-"प्रागुक्तं तदेव तथ्यं । यतः जीवो हि स्वावगाहानिर्याप्त एवाम्बरे स्थितम् । गृह्णाति कर्मदलिकं जातु न त्वन्यदेशगम् ॥१॥ | II श्रयात्माऽन्यप्रदेशस्थं कर्मादायानुरेष्टयेत् । यद्यात्मानं तदा तस्य घटते कक्षुकोपमा ॥२॥" ६ इति गरुदितं विन्ध्येन माहिलायोक्तं । तेन नाङ्गीकृतं । गुरुणा स्वयमानिमुख्येनेत्थं चोदितःत्वया किं कञ्चकवत्स्पृष्टं कर्म प्रतिप्रदेशं प्रवृत्तं समुच्यते? आहोश्विजीवपर्यन्ते त्वपर्यन्त एव प्रवृत्तं स्पृष्टमिष्यते ? इति यी गतिः । यदि श्राद्यः पक्षस्तर्हि जीवे सर्वगतं कर्म प्राप्नोति ननोवत् , कुतः १ तस्य जीवस्यान्तराख मध्यं तस्यानवस्थातः, न हि प्रतिप्रदेशे प्रवृत्त कर्मणि जीवस्य कोऽपि मध्यप्रदेश उचरति येन कर्मणस्तत्रासर्वगतत्वं स्यात् , एवं सति साध्यविकतत्वात्कञ्चकदृष्टान्तोऽसंबद्ध एवाप्नोति । अथ में वितीयः पदो जीवस्य बहिः त्वपर्यन्ते प्रवृत्तत्वात्कचुकवत्स्पृष्टं कर्मष्यते तर्हि नवानवान्तरं संक्रामतोऽन्तराखे तन्नानुवर्तते बाह्याङ्गमववत् । नवत्वनुगमाजावः, को दोषः ? (इति चेत् ) एवं सति सर्वेषां 8) मोक्षः स्यात् , संसारहेतुकर्मणोऽनावात् , इत्यादयोऽनेके दोषा आपतन्ति । आह-ननु जीवकर्मणोर ॥१४॥ _JainEducation International 2010_EXI For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy