________________
Jain Education International 201
च - " किं यूयं निष्पावकुम्नकहपस्यास्याच्यर्णे श्रुताम्नायं गृह्णीय ?" । श्रन्यदा सूरिशिष्यो विन्ध्यनामा कर्मप्रवादपूर्वस्य चिन्तनिकां करोति, तद्यथा - जीवप्रदेशैः सह बद्धं बन्धमात्रमेव कर्म जवति, यथाऽ - कषायस्येर्यापथिकीप्रत्ययं कर्म, तच्च कालान्तर स्थितिमप्राप्यैव जीवप्रदेशेच्यो विघटते, शुष्ककुड्यापति - तचूर्णमुष्टिवत् इति । स्पृष्टं तु जीवप्रदेशैरात्मीकृतं एतच्चेत्थं वद्धं सत्कालान्तरेण विघटते, श्रईलेपकुड्ये सस्नेह चूर्णवत् इति । तत्र तदेव बद्धं स्पृष्टं च गाढतराध्यवसायेन वचत्वादपवर्तनादिकरणायोग्यं निकाचितमुच्यते, इदं च कालान्तरेण विपाकतोऽनुजवमन्तरेण प्रायो नापगछति, गाढतरबन्धत्वात्, श्राईकुड्यश्लेषित निविरुश्वेतिकाहस्त कवदिति । अयं च त्रिविधोऽपि बन्धः सूची कलापोपमानानावनीयः, | तद्यथा - गुणवेष्टितसूची कलापोपमं किल बद्धमुच्यते, लोहपट्टसूची सङ्घातसदृशं तु बझस्पृष्टं स्यात्, वस्पृष्टनिका चितं तु श्रग्नितप्तघनाहतको मितकृत सूची निचयसन्निनं जाव्यं । ननु निकाचितस्यानिका - | चितस्य च कर्मणः को विशेषः ? इत्याह- इह कर्मविषयाण्यष्टौ करणानि भवन्ति । उक्तं च कर्मप्रकृतिग्रन्थे - " बंधण संकमणुवट्ट०” तदेतान्यपवर्तनादीनि सर्वाण्यप्यनिकाचिते कर्मणि प्रवर्तन्ते, निकाचिते तु विपाकतः प्रायोऽनुजवनमेवेत्यनयोविंशेषः । समाचीर्णोत्कृष्टतपसोत्कृष्टाध्यवसायबलेन च "तवसा निकाश्याएं पि” इति वचनान्निकाचितेऽपि कर्मण्यपवर्तनादिकरणप्रवृत्तिर्भवतीति प्रायोग्रहणं । तदत्र व्याख्याने क्षीरनीरन्यायेन वह्नितप्तायोगोलकन्यायेन च जीवप्रदेशैः सह कर्मसंबन्ध इति विन्ध्यसमीपे | श्रुत्वा तथाविधकर्मोदयादभिनिवेशेन विप्रतिपन्नो माहिलः प्राह - ननु सदोषमिदं वाक्यं जीवकर्मणो
For Private & Personal Use Only
www.jainelibrary.org