SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. तंच.१६ निर्गता च प्रवादनपटस्योपरि अगरुधूमशिखा, दृष्टा च तेन, क्षिप्ता चोत्पाव्य तऽपरि रक्षातृतमहा स्थाटली जलधूल्यादिकं च, ततः पूत्कृतं च महनिः शब्दैरिति । ततोऽयोग्योऽयमिति निष्कासितो गृहात् ॥१४॥ एवं श्रोताऽपि शिष्योऽपि गुरुवचनपरमार्थ न वेत्ति सोऽयोग्य इति ३। अथ चतुर्थो धूत्र्तव्यद्राहितो नरोऽयोग्य इत्याहहे वस्त्ववस्तुपरीक्षायां धूर्तव्युद्राहणावशात् । अदमः कुग्रहाविष्टो हास्यः स्याजोपवन्नरः॥१॥ | IPI स्पष्टः । राजपुरे गोचारणोपार्जितधन एको गोपः । तन्मित्रं स्वर्णकारस्तं गोपं पाह-वधनस्यैक ४ स्वर्णकटकमन्यकलादपार्श्वे कारय" । स प्राह-"त्वमेव कुरु" । स प्राह यदीश्वेदिपुरां प्रीतिं तत्र त्रीणि निवारयेत् । विवादमर्थसंबन्धं परोदे दारदर्शनम् ॥ १॥ __ "लोका आवयोः स्नेहलकुरा जवन्ति" । गोपः प्राह-"कटकं परीक्षयिष्यामि, मच्चित्तस्थैर्यमस्ति, | किं जनाः करिष्यन्ति ?" । ततः स्वर्णकृता तुट्य मेवाकारि कटकयुग्मं, सौवर्णमेकं रिरिमयं च वित्तीयं ।। ततः प्रथमं स्वर्णमयं तस्य दत्तं, तेन हद्देषु दर्शितं, वणिग्निरुक्तं-"इदं हैम, श्यच्चास्य मूख्यं खन्यते"। *तत नज्वालनार्थ स्वर्णकृता मार्गितं, तेन दत्तं, पुना रिरिमयं शुद्धं कृत्वा गोपस्य दत्तं । स मुग्धस्तत्प- रावर्तमविदन स्वगृहे मुक्तवान् । पुनः कार्ये उत्पन्ने वणिग्यो दर्शितं । तैः रिरिमयं प्रोकं । गोपः प्राह“यूयमेवासत्यवादिनः, पूर्व युष्मानिरेव शुञ्जमुक्तं अतो मयस्ये न कोऽपि दोषो विद्यते । एष पूर्व ट-कलम ॥॥ MARA Jain Education International 2010-11 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy