SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ॐ व्युनाहितो युक्तमयुक्तं वा न वेत्ति, तथैव यः कुश्रुतिव्युद्राहितः सोऽपि यथास्थितं परमात्मतत्त्वं न वेत्ति ॥ सिद्धान्तश्रवणेऽयोग्याश्चत्वारोऽमी प्रकाशिताः। हित्वाऽतस्तान् सुधीनिस्तु श्रोतव्यः श्रुतसंग्रहः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पोमशस्तम्ले सप्तत्रिंशदधिकदिशततमं २३७ व्याख्यानम् ॥ ॐॐॐॐॐॐॐ ॥व्याख्यानं ॥३०॥ अथ स्याघादमतवाह्यो नरः सङ्घबाह्यः कार्य इत्याह (सप्तमनिह्नवस्वरूप)स्यापादयुक्तितो वोधं न प्राप्तवान् स निर्गुणः । विपन्मराक्षसङ्केच्यो बाह्यः कार्यः शुजात्मभिः ॥१॥ स्पष्टः दशपुरे तोसलीपुत्रशिष्याः। आर्यवज्रस्वामिपार्श्वेऽधीतानि साधिकानि नव पूर्वाणि यः, तथा स्वरूपमतिशिष्यान ज्ञात्वा क्रमेणानुयोगा यैः पार्थक्येन स्थापिताः, तथा सीमन्धरवचसा निगोद-14] पृवार्थ ये देवेन्यैर्वन्दिताः, ईदृशा आर्यरक्षितसूरयो विचरन्तो दशपुरे आगताः। तच मथुरायां नास्ति १ श्रावयितव्य इत्यर्थः । ॐॐवलक्कर For Private & Personal use only www.jainelibrary.org Jain Education International 2010 १.२५
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy