SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगतश्चासावजड्पन्नवनतगात्रो निलीयमानः शनैः शनैः । तत्र स एष चौर इति मत्वा तामयित्वा ४ है बशोऽसौ रजकैः । सनावे च कथिते मुक्तस्तैः शिदितश्च यथा ईदृशे कस्मिंश्चिदृष्टे एवमुच्यते यथा उपं| दारोऽत्र पततु । इदं चान्युपगम्य प्रवृत्तः पुरतो गन्तुं । दृष्टं क्वचिद्रामे बहुनिर्मशः प्रथमं हसवाह-18 नस्य दिवसकरणं क्रियमाणम् । तत उक्तं उपमित्यादि । ततस्तैरपि तामितः । सन्नावे च ज्ञाते मुक्तः शिक्षितश्च यथेशे क्वापि दृष्टे प्रोच्यते यथा गन्योऽत्र नियन्तां, बह्वत्र जवतु, सदैवेदमस्त्विति । श्रन्युपगतं च तेनेदं । अन्यत्र च मृतके बहिनीयमाने प्रोक्तमिदं, तत्रापि बक्षः, सनावे उक्के मुक्तः शिक्षितश्च “मा जून्मा जूनवतां कदापीदृशं” इति । एतच्चान्यत्र विवाहे प्रोक्ते तत्रापि तामयित्वा शिक्षितः । एवं ४ स्थाने स्थाने कदर्थ्यमानोऽगत्क्वचिद्रामे । तत्र निःस्वपक्कुरस्य सेवाऽऽरब्धा । तत्र चान्यदा गृहे है। लाम्खखटिकायां सिखायां जनानां मध्य उपविष्टस्य उकुरस्य "शीतलिका जूता रब्बा लोक्तुमयोग्या , नाविनी राइयाऽऽकारणाय प्रेपितोऽस्मि” इत्युच्चैरवदत् । ततो लजितष्ठक्कुरो गृहे गतः । ततो बाढं तामयित्वा शिक्षितः यथा “नेत्यं पूत्कुर्वाणेन गृहप्रयोजनानि जण्यन्ते, किंतु वस्त्रेण मुखं स्थगयित्वा । कर्णाच्यणे स्थित्वा शनैः कथ्यते” । ततोऽन्यदा वह्निदीप्ते गृहे ग्रामसजायां शनैः शनैरयं गतः, समीपे 2 स्थित्वा वस्त्रं च मुखघारे दत्त्वोवाच कर्णे, ततः संचमाघावितो गृहाजिमुखं, दग्धं च गृहं । ततः कुपितेन वाढं तामितः शिक्षितश्च-“हे निरीक्षण ! प्रथममेव धूमे निर्गते जलधूलिजस्मादिकं हित्वा महता शब्देन पूत्क्रियते” । तेनोक्तं-"अवेत्थं विधास्ये' । ततः कदाचिदिहितस्त्रानो धूपनायोपविष्टप्ठछरः, नियन For Private & Personal Use Only www.jainelibrary.org JainEducation International 2010.0
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy