________________
उपदेशप्रा.
स्तंत्र.१६
१४॥
पृथिव्यादिषड्जीवकायवधकानां सर्वज्ञशासनपराङ्मुखानां सुबडुरपि तपःकेशो बाखतपस्विनामस्पफखदः स्यादिति ॥
कुदृक्तपःकारकतामली(खि)ना, नैवं निदानं कृतमत्र तत्त्वम् । मुक्त्यर्थनिष्पादितसत्तपस्या-मूट्यं न कार्य मुनिनिर्निदानैः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ षोडशस्तम्ने
षट्त्रिंशदधिकदिशततमं ५३६ व्याख्यानम् ॥
RASHRESERRORIST:
व्याख्यानं ॥२३॥ अथ चत्वार उपदेशानहाँस्तेष्वाद्यो रागान्वित इत्याहयस्मिन् वस्तुनि संजातो रागो यस्य नरस्य सः । तदीयान्ननु दोषाँश्च गुणतयैव पश्यति ॥१॥ | स्पष्टः । जावार्थस्तु दृष्टान्तेन ज्ञेयः-मगधे नन्दनस्तखवरः तस्याद्यश्रीक्तिीयश्रीनाम्यौ पल्यौ ।
वितीयश्रियां रक्तः स तजेहेऽवतिष्ठति । अन्यदा कार्येणान्यदेशे गत्वा पश्चादागतः प्रथमाया गृह तएव तस्थौ । तया प्रगुणितं नानाव्यञ्जनगुणोपेतं नोजनं परमसुन्दरमपि न बहु मन्यते, किमपि
तन्मानस उक्तवाँश्च "किं तुज्यते" इति । तत उक्तं-"क्तिीयश्रिया यद्यन्नं राई तदाऽऽनय
॥१४॥
___JainEducation international 2010
For Private & Personal Use Only
www.jainelibrary.org