________________
Kजागरिकायामिति दध्यौ-"अहं जीवबसेन गतिं करोमि, न वपुषा, अतः कट्य उत्सृजामि शरीर"।
तत ईशानकोणे स्वदेहप्रमितं मएमलमालिख्यानशनं विधायात्मध्यानं ध्यायति स्म । इतश्च बखिश्चश्चाराजधान्या इम्प्रश्चयुतः। तदा तत्र वास्तव्यदेवदेवीनिरिति चिन्तितं-"वयं सर्वे मुष्करतपस्विनस्तामलिनामबासतापसस्य समीपे गलामः, अनेकसुखादिनिस्तं प्रलोन्येन्षनवप्राप्तिनिदानं कारयामः" । ततः ॐ सर्वे देवीदेवा पात्रिंशविधं नाव्यं प्रदर्य त्रिः प्रदक्षिणाः कृत्वा चैवमाहुः--"स्वामिन् ! अस्मदीयरा-2
जधानीप्राप्त्यर्थ निदानं करोतु, येनेन्जत्वं सन्यते, अस्माभिः सह दिव्यजोगान् चा"। तामसिना तघाक्यं नाङ्गीकृतं । ततस्ते श्रान्ताः स्वस्थानं ययुः। तापसोऽपि हिमासिकसंदेखनानशनेन विंशत्युत्तरशतनपानत्यागेन पञ्चत्वं प्राप्येशानेन्घोऽजूत् । श्यता क्वेशेन देवेषुत्पन्नः, अपकषायत्वादनुकम्पा-12 परत्वाच्च । अत्र चरित्रग्रन्थ इत्थं श्रूयते-अन्त्यावस्थायां तेन साधुरेको दृष्टः, तद्गुणप्रशंसां मनसि ६ चकार, तेन सम्यक्त्वेनेन्जत्वं लब्धं । केचिच्च वदन्ति-इजनवप्रत्ययिक स्वर्गे शाश्वतजिनबिम्बादिकं है, दृष्ट्वा सम्यक्त्वं लब्धं । तत्त्वं तु बहुश्रुता एव विदन्ति । अत्रावशिष्टं ज्ञातं च पञ्चमायादवसेयमिति । | तामलितणे तवेण जिएमए सिनंति सत्त जणा । अन्नाणस्स उ दोसेण तामखि ईसाणिं गर्म ॥१॥ | इति वृक्षवाक्यं । तयोपदेशमालायांस िवाससहस्स तिसत्तखुत्तो दगेण धोएण । अणुचिशं तामखीणा अन्नाणतव त्ति अप्पफलो ॥१॥
BASSASAKAL
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010