________________
उपदेशप्रा.
॥ १४१ ॥
Jain Education International 2010_0
न्द्रश्च सङ्क्रम निष्पादितानुकूखोपसर्गसमये । तथा नन्दिषेणस्तु निदानं चक्रे तेन वसुदेवत्वं प्राप । श्रश्र कश्चित्सम्यक्त्व विहीनोऽपि तामखितापसवन्निदानं न करोति । तथाहि
तालियां पु तामलिनामा श्रेष्ठी । सोऽन्यदा रात्रिजागरिकायां जातलौकिकवैराग्य एवं दध्यौ - "अहं पूर्वकृतकर्मणा पुत्रकलत्रधनधान्यराजमान्यादिनिर्विपुखं सौख्यं वेदयामि, श्राजन्म कदापि दुःखाश्चितः श्वासोच्छ्रासोऽपि न विहितः । मयाधुना प्रजाते जाते श्रहारादिदानैः स्वजनान् संतोष्य ज्येष्ठसुते गृहसूत्रं संस्थाप्य तमापृष्ठ्य दारुमयं काष्ठपात्रं कृत्वा दीक्षा गृह्यते, यावजीवं निरन्तरं षष्ठं तपो दधन्नूर्ध्वबाहुः सूर्यानिमुखन्यस्तदृष्टिः सन् तिष्ठामि । षष्ठपारण के तत्पात्रं समादाय तामसिष्ठी पुर्या| मुञ्चनीचमध्यमकुलेष्वटन् निहायाचनां करोमि । दालिव्यञ्जनादिरहितं कूरं नक्तं गृहीत्वा तद्भुतमेकविंशतिवारान् यावदकेन प्रदास्य पश्चान्नीरसं मया क्षणीयं" । इति विचिन्त्य प्रभाते निशाचिन्तितं सर्वं विधाय विहितस्वोदरचतुर्विभाग भिक्षाजाजनोऽव्यक्तलिङ्गं प्रणामप्रव्रज्यां च प्रतिपद्य तन्नगरी - नद्युपकण्ठमाश्रयं (मं) चकार । तत इन्द्रं रुषं नृपं काकं श्वानं श्वपाकं च यं यं यत्र यत्र पश्यति तं तं प्रणमति । ततः षष्ठतपसः पारण के पुर्या परिभ्रम्य तत्पात्रं नृत्वा निक्षया लब्धजोजनस्य जनस्थसनजश्वरप्राणिनां जागत्रयं दत्त्वा चतुर्थजागेनैकविंशतिधारान् जलका जितेन तृप्तिं विदधाति । संतोषवृत्त्या | चैवंरीत्या षष्टिसहस्रवर्षाणि यावत्तपस्तप्तवान् । तेन स बालतपस्वी शुष्कोऽदृश्या स्थिरभूत् । तदाऽनित्य१ " विहितस्वोदरपूर्तिप्रमित निदानाजन" इति पाठः साधुः ।
For Private & Personal Use Only
स्तंज- १६
॥ १४१ ॥
www.jainelibrary.org