________________
Jain Education International 2010.
ततो यद्यस्ति तपोऽनुष्ठानादीनां फलं ततो जवेयमागामिनवे राजाहं । ततो देवखोकं गत्वा तत्रोत्पद्यते, | परं बोधिईर्सना तस्य प्राकृतनिदानस्य ब्रह्मदत्तचक्रिण इव १ । श्रेष्ठ्यादिकुले वा जवेयमिति ।
बहुतो महीनाहो सुहिया धषिणो इमे । जग्गाणं च सुर्ज होई नियाणं विश्यं इमं ॥ १ ॥ इति २ । पुमान् वहुव्यापारसङ्ग्रामादिदुष्करकारी, ततः शोजनं स्त्रीत्वं, षष्ठाङ्गे प्रोकं साध्व्या | सुकुमालिकया स्त्रीत्वमर्थितं ३ । नीचं स्त्रीजन्म, सर्वकार्यक्रमः पुरुषो नूयासं ।
इस पराया पराणा य पुस्किया । कोऽवि पत्थे नरो होदं नियाणं तु चत्थयं ॥ १ ॥ इति । इमे मनुष्याणां कामजोगा अशुचिमूत्रपुरीषादिवीजत्साः, ये पुनरिमे देवा अन्यदेवं स्वान्यां | देवीं वाऽऽत्मानमपि देवदेवी रूपं विकुर्व्य जुञ्जन्ति, श्रहमपि तथा न्यासं इति परप्रविचारं ए । येऽन्यदेवं देवीं वा न परिचरन्ति, किंत्वात्मानमेव देवदेवी रूपं विकुर्व्य परिचरन्ति तेषु न्यासं इति स्वप्रविचारं ६ । निर्विष्ठ दिव्यमनुष्यकामनोगो यत्र न प्रविचारणा श्रपविकारदेवस्तत्राहं जूयासं, ततः स तादृशो भूत्वा च्युतो न देशविरतिं प्राप्नोति । निर्विकामजोगो निदानं करोति — धनिनां प्रत्यहं राजदायादतस्करादित्यो महाजयं, अतोऽहमहपारम्ने दारिद्र्यकुले नवेयं ।
निदान को काय, पत्थणा । न सबविर पावे नियाएं नवमं इमं ॥ १ ॥ शोजनं श्रावकत्वं यत्र पादश व्रतानि पास्यन्ते तत्र नवेयमिति । इति निदान स्वरूपमवगम्य केचिन्नमिराजर्षिसदृशा देवेन्द्रैरनेकदेवादिसुखेन योजिता अपि निदानं न चक्रुः । तथा श्रीवीर जिने
For Private & Personal Use Only
www.jainelibrary.org