________________
स्तज.१६
॥१४॥
यथा प्रजावादनुपात्तविद्यः, स मन्दधीईःखमिहैव खेल्ने। तथाङ्गिनोऽन्येऽपि सनन्ति तत्त्व-ज्ञानं विनाऽशुक्रियामनेकधा ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पोळशस्तम्ने
पञ्चत्रिंशउत्तरतिशततमं ३५ व्याख्यानम् ॥
व्याख्यानं ३६. अथ नवनिदानस्वरूपमाहसन्ति नव निदानानि दमापः श्रेष्ठी नितम्बिनी । इत्यादीनि च हेयानि मोक्षाकाझैमुनीश्वरैः॥१॥ स्पष्टः । नव निदानानि त्विमानि । उक्तं च पादिकसूत्रवृत्तौ
निवइ १ सिहि २ इस्थि ३ पुरिसे ४ परपवियारे ५ सपवियारे ६ च ।
अप्पुसरे ७ दरिदे ७ सह ए हुका नव नियाणा ॥१॥ व्याख्या-कश्चित्साधुः साध्वी वा निदानं करोति–साक्षाद्देवा देवलोको वा न दृष्टः,इमे राजान एव देवाः,
१ "प्रमादात्" इति पाठः साधुः ।
॥२४॥
___JainEducation International 2010
For Private & Personal use only
www.sainelibrary.org