SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ वासगृहं कुरु" । तेन कामकुम्नेन सर्व निष्पादितं । प्रजाते तत्सर्वमपि सत्वरं संजहार । तत्सर्वं दृष्ट्वा स स्थो दध्यौ-"किमन्येन निष्फलोद्यमेन ? एनं सिहं से विध्ये' । तदनु बहुविधविनयेन प्रसन्नः सिद्ध ऊचे-"हि, किं तव समीहितं ?" । तेन स्वदौःस्थ्यस्वरूपं प्रोक्तं । तदाकर्ण्य सियो दध्यौ ___ प्रतं सत्पुरुषाणां च दीनादीनामुपक्रिया । तदस्योपकृतिं कृत्वा करोमि सफलं जनुः ॥१॥ | al ध्यात्वेति सिमविद्य ऊचे-"किं कुम्भं ददामि वा विद्यां वा ?" । इति निशम्य स लोगोत्सुको 21 विद्यासाधनजीरुको “विद्याधिवासितं कुम्नमेव देहि" इत्युवाच । ततस्तस्मै सिध्यस्तं कामकुम्नं ददौ ।। ततो मुःस्थस्तूर्ण निजग्रामं ययौ । कुम्नमाहात्म्यात् वेश्मादिकामितं कृत्वा बन्ध्वादिनिः समं स्वचन्द | लोगान् बुद्धजे । बान्धवादयः कृषिकर्म पशुरक्षां वाणिज्यादिकं च सर्व मदान्धास्तत्यजुः । श्रन्यदा पीतासवः स्कन्धनिहितकुम्लः स ननत । उन्मत्तत्वेन तस्य करात स कुम्लो विच्युतः सद्योऽनयतधा जाग्यहीनस्येव मनोरथः। है कुम्नप्रज्ञावप्रजवं नुवनं विनवादिकम् । ततो गन्धर्वनगरमिव तूर्णं तिरोदधे ॥१॥ विद्यां विना तु कलशं तादृशं कर्तुमक्षमः । नित्यदौर्गत्यसांगत्यादत्यन्तं व्याकुखोऽनयत् ॥५॥ अत्रार्थ उपनयः कार्यः-शानं विना सर्व क्रिया निरर्थका स्यात् ॥ www.jainelibrary.org For Private & Personal Use Only JainEducation international 2010_05
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy