________________
उपदेशप्रा.
॥१३९॥
Jain Education International 2010_05
घसे घसे ने तिघसे उपर घाली पाणी । जिणे कारणे घसे घसावे ते वात में जाली ॥ १ ॥
वयं हन्तुमिति इति वार्ता ज्ञाता । ततो नृपाय इदमुक्तं । राज्ञा पञ्चशती अम्माणां समर्पिता । स हृष्टः स्वगृहे गतः । व्ययमसहमानैः प्रधानपुरुपैर्नृपसुतेन चामुं संबन्धं ज्ञात्वा नृपमारशाय नापित: प्रेषितः, तेन श्मश्रुसमारणमिषेण हनोरधः कण्ठे वाहनाय कुरे घृष्यमाणे सति राजा नित्तिस्थं स्वहस्तलिखितं तत्पद्यं वाचयति वेला दिर्गमनाय - घसे घसे० इति । तच्छ्रुत्वा नापितोऽर्थसामान्यात् "अहं ज्ञात" इति मत्वा नृपपादयोः पतित्वा "नादं कुर्वे किंतु तव पुत्रः प्रधानाश्च” इति वदति । राज्ञा तत्स्वरूपं पृष्ट्वा नापितस्यानयं वितीर्य मौनं कारयित्वा तेषां तादृशीं शिक्षां ददौ । इति | सामान्येनापि पद्येन राजा जीवितमापेति । अत्रोपनयः कार्यः - मुनितिरपि यादृशं तादृशं वापि वाक्यं श्रुत्वा पठित्वा वा स्यापादक्रियामार्गे नेतव्यं परं पठितं गुणकारकमेवेति ।
पुनहें शिष्य ! विद्याऽवश्यं ग्राह्या, तां विना कार्यकाले विलो जवेत् । त्रार्थे तु ज्ञातं - कोडप्येकः पुमान्निर्जाग्यो ऽव्योपार्जनोपायान् कुर्वन् भूयो भूयो नूतले बज्राम, न किञ्चिदपि भाप । एकदैको विद्यासियो नरः कुम्नपाणिः । स कुम्नमन्यर्येत्यवादीत् - " हे कुम्न ! शय्यासनजार्यादिसंयुक्तं
For Private & Personal Use Only
स्तंज. १६
॥१३९॥
www.jainelibrary.org