SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१३९॥ Jain Education International 2010_05 घसे घसे ने तिघसे उपर घाली पाणी । जिणे कारणे घसे घसावे ते वात में जाली ॥ १ ॥ वयं हन्तुमिति इति वार्ता ज्ञाता । ततो नृपाय इदमुक्तं । राज्ञा पञ्चशती अम्माणां समर्पिता । स हृष्टः स्वगृहे गतः । व्ययमसहमानैः प्रधानपुरुपैर्नृपसुतेन चामुं संबन्धं ज्ञात्वा नृपमारशाय नापित: प्रेषितः, तेन श्मश्रुसमारणमिषेण हनोरधः कण्ठे वाहनाय कुरे घृष्यमाणे सति राजा नित्तिस्थं स्वहस्तलिखितं तत्पद्यं वाचयति वेला दिर्गमनाय - घसे घसे० इति । तच्छ्रुत्वा नापितोऽर्थसामान्यात् "अहं ज्ञात" इति मत्वा नृपपादयोः पतित्वा "नादं कुर्वे किंतु तव पुत्रः प्रधानाश्च” इति वदति । राज्ञा तत्स्वरूपं पृष्ट्वा नापितस्यानयं वितीर्य मौनं कारयित्वा तेषां तादृशीं शिक्षां ददौ । इति | सामान्येनापि पद्येन राजा जीवितमापेति । अत्रोपनयः कार्यः - मुनितिरपि यादृशं तादृशं वापि वाक्यं श्रुत्वा पठित्वा वा स्यापादक्रियामार्गे नेतव्यं परं पठितं गुणकारकमेवेति । पुनहें शिष्य ! विद्याऽवश्यं ग्राह्या, तां विना कार्यकाले विलो जवेत् । त्रार्थे तु ज्ञातं - कोडप्येकः पुमान्निर्जाग्यो ऽव्योपार्जनोपायान् कुर्वन् भूयो भूयो नूतले बज्राम, न किञ्चिदपि भाप । एकदैको विद्यासियो नरः कुम्नपाणिः । स कुम्नमन्यर्येत्यवादीत् - " हे कुम्न ! शय्यासनजार्यादिसंयुक्तं For Private & Personal Use Only स्तंज. १६ ॥१३९॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy