SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 25*ॐ **SHERS * स्पष्टः । नावार्थस्तु दृष्टान्तेन विज्ञेयः-श्रीनिम्रन्थगळे एको धर्मबुधिनामा लघुशिष्यो ज्ञान-शास्त्रा-18 ध्ययनं तत्संयुक्तः, परं हेयज्ञेयोपादेयोत्सर्गापवादरूपतया यथार्थस्थापनं (विज्ञानं ) तविरहितोऽजून् । तेन धर्मबुजिना चतुर्मासके “गुरु (ग्लान ) वैयावृत्त्यं मया कार्य” इत्यजिग्रहो गृहीतः । तस्मिस्तु चतुमासके कोऽपि साधुर्मन्दो (ग्लानो) नाजूत् , तेन वैयावृत्त्यं न जातं । ततः खेदात्स चिन्तयति-"अन्येभाषामनिग्रहाः संपूर्णा जाता मम तु न” इति मनसा चिन्तयाऽपि पापं । तघात गुरूणां स्माह-"हे स्वामिन् ! दहा ! अभिंश्चतुर्मासके न कोऽपि ग्खानोऽनूत् , तेनाहं शोचामि" । गुरुराह-"सर्वासु * क्रियासु ज्ञानविज्ञानं महाफलदं । शृणु अत्र लौकिकसंबन्धं-केनापि व्यवहारिणा केचित्दत्रिया गृह मध्ये जोजनायोपवेशिताः। तद्गृहधनिकेन सर्वसंग्रहशीलेन स्वगृहनिर्गतसों घटे दिप्तो गृहान्तरुपरि विजने बद्धोऽस्ति । तं दृष्ट्वा तैरेव दत्रियः सौवर्णाचरणजाजनमिति विमृश्य रात्रौ प्रविश्य स एव घटो गृहीतः । मुखमुद्घाव्यैकेन करः हिप्तः, सर्पण दष्टो मृतस्तत्रैव पतितः, ज्ञानविज्ञानं विना मुखं प्राप्तः। अत्रोपनयः-'पढमं नाणं तछे दया' इत्यादियुक्त्या दृष्टिप्रत्युपेक्षणादिक्रिया ज्ञानविज्ञानेनैव फलवतीति"। पुनर्गुरुः शिष्याय शिदा स्माह यादृशं तादृशं वापि पठितं न निरर्थकम् । यदा विज्ञानमन्येति तदैव फलति ध्रुवम् ॥ १॥ | यथा कश्चिन्नृपो नव्योक्तिश्रुतौ सम्मपञ्चशतीप्रदानं करोति । अन्येधुर्मूर्खविप्रेण सरसः पार्थे बद्धीव-1 दिये बधे सति मदोन्मत्तः शएढः पानीयं पिबन् पादेन जूमि खनन् दृष्टः । पद्यमुत्पन्नं Jain Education Internation 2018 * For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy