SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ उपदेशत्रा. ॥१३८॥ Jain Education International 2010 दयं १ चिकम्मं २ किकम्मं ३ विषयकम्मं ४ पू कम्मं ए च । गुरुवंदनामा दबे जावे हा हरणा ॥ १ ॥ सीयलय १ खुड्डए २ वीरकएह ३ सेवगड ४ पालये संबे ५ । पंचेदिता किकम्मे दबजावेहिं नायबा ॥ २ ॥ शीतलाचार्यसंबन्धोऽनन्तरोक्तः ? । क्षुल्लकसूरिर्गहजारोदिन एकाकी वने गतः चम्पकाद्यावृतं शमीतरुं वीक्ष्य प्रबुद्धः प्रतिनिवृत्तः "बहुश्रुताश्चम्पकसदृशाः, अहं तु शमीतुझ्यः, ते पूज्या मां वन्दते” इति चितिकर्मसंबन्धः । इत्यादिपञ्चोदाहरणानि श्रुतमञ्जूषातो ज्ञेयानीति ॥ प्रवर्धमानैर्हि कपाय एककै र्या वन्दना शीतलवन्निरर्थका । जावेन निष्पादितवन्दनां ददौ, कैवल्यजाकुटी तल सूरिपुङ्गवः ॥ १ ॥ ॥ इत्यब्ददिनपरिमित हितोपदेशसङ्ग्रहाख्यायामुपदेश प्रासादग्रन्थवृत्तौ षोमः स्तम् चतुस्त्रिंशदधिकद्विशततमं २३४ व्याख्यानम् ॥ ॥ व्याख्यानम् ॥ १३५ ॥ अथ ज्ञानयुक्त क्रियायाः साफह्यमाह - ज्ञान विज्ञानसंयुक्ता या क्रिया हि विधीयते । साऽवश्यं फलदा पुंसां, धान्यामुक्तमतः शिवम् ॥ १ ॥ For Private & Personal Use Only स्तंज. १६ ॥१३८॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy