________________
उपदेशत्रा.
॥१३८॥
Jain Education International 2010
दयं १ चिकम्मं २ किकम्मं ३ विषयकम्मं ४ पू कम्मं ए च । गुरुवंदनामा दबे जावे हा हरणा ॥ १ ॥
सीयलय १ खुड्डए २ वीरकएह ३ सेवगड ४ पालये संबे ५ । पंचेदिता किकम्मे दबजावेहिं नायबा ॥ २ ॥
शीतलाचार्यसंबन्धोऽनन्तरोक्तः ? । क्षुल्लकसूरिर्गहजारोदिन एकाकी वने गतः चम्पकाद्यावृतं शमीतरुं वीक्ष्य प्रबुद्धः प्रतिनिवृत्तः "बहुश्रुताश्चम्पकसदृशाः, अहं तु शमीतुझ्यः, ते पूज्या मां वन्दते” इति चितिकर्मसंबन्धः । इत्यादिपञ्चोदाहरणानि श्रुतमञ्जूषातो ज्ञेयानीति ॥
प्रवर्धमानैर्हि कपाय एककै र्या वन्दना शीतलवन्निरर्थका ।
जावेन निष्पादितवन्दनां ददौ, कैवल्यजाकुटी तल सूरिपुङ्गवः ॥ १ ॥ ॥ इत्यब्ददिनपरिमित हितोपदेशसङ्ग्रहाख्यायामुपदेश प्रासादग्रन्थवृत्तौ षोमः स्तम् चतुस्त्रिंशदधिकद्विशततमं २३४ व्याख्यानम् ॥
॥ व्याख्यानम् ॥ १३५ ॥
अथ ज्ञानयुक्त क्रियायाः साफह्यमाह -
ज्ञान विज्ञानसंयुक्ता या क्रिया हि विधीयते । साऽवश्यं फलदा पुंसां, धान्यामुक्तमतः शिवम् ॥ १ ॥
For Private & Personal Use Only
स्तंज. १६
॥१३८॥
www.jainelibrary.org