SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उपदंशप्रा. ॥१३॥ % A5 दत्तवती । रुष्टस्तापसस्तां क्रोधदृष्ट्या विलोकयन्नन्तर्बुम्बुमायमानो मुखेन "हरे हरे विष्णो विष्णो” इति । | स्तन. १६ जटपन स्नानार्थ पश्चापखितः वेश्याया दर्शने स्नानमिति कृत्वा । राज्ञा ज्ञातं । साऽऽकारिता पृष्टा च ।। तया तापसमाकार्य तत्पाश्च उक्तं| आख्य म मीचि जमींच मन, नयण निहालि जोय । अप्पर अप्पा जोइं, अवर न बीजो को॥१॥ तत्तृत्वा तापसो बोधितः । लोकैरपि मानितं । इत्यात्मदमनमेव धर्मः श्रेष्ठः । इत्याधुपदेशैः प्रबुद्धः शीतलकुमारो दीक्षां विधा शिक्षां च जग्राह । तस्य लगिनी गुणवती पृथ्वीपुरेशप्रियंकरनृपाय परिणायिता । तस्याश्चत्वारस्तनया अजूवन् । तेषां पुरः प्रत्यहं शयने नोजने उत्थाने स्थित्यादिषु चासकृत्स्व-12 बान्धवमुनिवर्णनं स्वसा करोति-"विश्वे युष्माकं मातुलो धन्यो येन तपोधनत्वं स्वीकृतं" । ततस्ते | चत्वारोऽपि निर्विमाः कामनोगेन्यस्तथानूतस्थविरान्तिके प्रबजिता बहुश्रुता जाताः। ततस्ते चत्वार प्राचार्यमापृष्ठय मातुलमुनिवन्दनार्थमागचन्ति । मातुलपदपावितपुरासन्नं गत्वा विकाले जाते तत्रैव 8 ६ स्थिताः । नगरं प्रविशत एकस्य श्राघस्य तैरुक्तं-"त्वया जो वाच्यं शीतलाचार्याणां युष्मघ्नागिनेयाः प्रजिता आगता विकालत्वान्न प्रविष्टाः” । इति तेनोक्ते हृष्टाः सूरयः । चतुर्णामपि रात्रौ तत्र शुजाध्य-2 वसायात्केवलज्ञानमुत्पन्नं । प्रातराचार्या मार्ग विलोकन्ते, दिगवलोकनं वारं वारं कुर्वन्ति । ततोऽचिरेण ४/॥१३॥ स्वयमेवोत्थाय सूरयो देवकुलमागताः। ते तु वीतरागत्वान्नान्युत्थानादिकमकुर्वन् । तत श्राचार्या गमनागमनमाखोच्य प्राहुः-"केन्यो नमामि वन्दामि" १ तेऽप्यूचुः-"यथा युष्मत्समीहा" । सूरिर्दध्यौ %95 ___JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy