SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सर्वेषु जीवेषु नरत्व ( त्वं ) उर्सनं, तत्रापि धर्मात्मगुणाप्ति (5) खना। श्रीश्यामसूर्याहितयुक्तिनिपो, विज्ञाय दानादिगुणान् दधन बनौ ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पोमश स्तम्जे त्रयस्त्रिंशदधिकदिशततम २३३ व्याख्यानम् ॥ SCROGASACURA ॥ व्याख्यानम् ॥ २३४ ॥ अथान्यजावेन वन्दनं न फलदं स्यादित्याहबाह्याचारोऽति (हि ) व्यस्य वन्दनं च प्रकीर्तितम् । तन्न प्रमाणमायाति सफलं जाववन्दनम् ॥१॥ । स्पष्टः । अत्रार्थसमर्थनार्थ ज्ञातं चेदं-एकस्य राज्ञः पुत्रः शीतलनामा वाट्यतो वैराग्यवान् एकदा श्रीगुरुधर्मदेशनां श्रुत्वा बुद्धः । तथाहि-कोपि पसः प्रतिमासपणपारणके निमन्त्रितः पुरमध्ये पार-18 &ाणकं करोति, परं पुरमध्ये स्त्रीमुखं नावलोकते, कम्बाधरैरग्रे श्रागढन्त्यः स्त्रियोऽपसार्यन्ते । एवं स्त्रीणां विक्रम्बनां श्रुत्वा काऽपि वेश्या "अहो कपटपाटवं ! अहो खोकरञ्जनाविष्करणाय कियान् दम्नः!" इति मन्यमाना तद्बोधनाय मनो दधौ । अन्यदा नृपगृहे पारणकाय गठन् सुखासनस्थो मार्ग भाग-18 वति तावता साऽग्र भागता वेत्रिनिर्वार्यमाणापि नापसरत् । पार्थे एत्य तस्य तापसस्य मस्तके टुम्बकं AISIA For Private & Personal Use Only www.jainelibrary.org JainEducation International 2010
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy