SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. .. वपुर्विषमसंस्थानं क वपुर्विषमसंस्थानं कर्णज्वरकरो रवः । करजस्याशुगत्यैव गदिता दोषसन्ततिः॥१॥ एकेनैव गुणेन राजमान्योऽस्मि चन्दनवत् । अन्यकविनोक्तं-"मनुष्यरूपेण च जस्मतुझ्याः" । ॥१३६॥ तबुत्वा जस्मोवाच मुकुटमध्ये क्षिप्ता करोम्यहं सकलधान्यरक्षां शाक। मानं ददते मनुजा मुखशुद्धिकरी सुगन्धा च ॥१॥ ततः पुनः पामित्यकलाकलापं स्माह-"मनुष्यरूपाः खलु मदिकाः स्युः" । इत्याकर्ण्य मक्षिका पाहPI सर्वेषां हस्तयुक्त्याहं बोधयामि निरन्तरम् । ये धर्म नो करिष्यन्ति ते हस्तौ घर्षयन्ति वै ॥१॥ || किंच श्रीलोजनृपेणान्यदा विघांसः पृष्टाः-मक्षिका अग्रगतौ हस्तौ कथं घर्षयन्ति ? तदा सनिः प्रोक्तं-18|| देयं जोज धनं घनं सुविधिना नो संचितव्यं कदा ( सदा ), श्रीकर्णस्य बलेश्च विक्रमनृपस्याद्यापि कीर्तिर्यतः। येनेदं बहु पाणिपादयुगलं घृष्यन्ति नो महिका, अस्माकं मधु दानजोगरहितं नष्टं चिरात्सञ्चितम् ॥ १॥ इत्याद्यनेकयुक्तिभिः श्रीकालिकाचार्येण प्रतिबोधिताः शालिवाहनमापादयो लोका दानशीसादिधर्म-२ ॥१३६॥ तत्परा बजूवुः इति ॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy