________________
रूढस्य सिन्धुतटमनुगतस्य तृणस्यापि जन्म कट्याणम् ।
यत्सलिलमजदाकुलजनहस्तावलम्बनं जवति ॥२॥ समराङ्गणे तृणे मुखे धृते न कोऽपि तं हन्ति ।
यस्यैवाहारयोगाऊगति सुरजयोऽजान्विता वा महिष्यः, सर्वाः संप्राप्तयोवपुरुपचितिका आद्यदनोर्निदानम् ।
क्षीरं लोकाय दद्युः सकलरसमहायोनिजूतं तृणं त
जानेऽजानन्त एते धिगखिलकवयो नीरसं वर्णयन्ति ॥३॥ इति तृणेनोक्तेऽन्यः कविः माह-"मनुष्यरूपेण तरूपमानाः" । तरवः प्राहुः
गयां कुर्मो वयं लोके फलपुष्पाणि दद्महे । पक्षिणां सर्वदाधारगृहादीनां च हेतवे ॥१॥ पुनः शास्त्रयुक्तिकराः प्रादुः
गयामन्यस्य कुर्वन्ति स्वयं तिष्ठन्ति चातपे । फलन्ति च परार्थे हि नात्महेतोर्महाद्रुमाः ॥ १॥ जामग्रीष्मखरांशुतापमसमं वर्षाम्बुतापक्लम, नेदल्छेदर्मुखं कदर्थनमलं मादिनिनिर्मितम् ।।
सर्वग्रासिदवानलप्रसृमरज्वालोत्करालिङ्गनं, हंहो वृह सहस्व जैनमुनिवद्यत्त्वं दमैकाश्रयः ॥ २ पुनः कविः प्राह-"मनुष्यरूपेण हि धूलिपुजाः" । इति श्रुत्वा रेणुराह
१ "नवन्ति वृक्षाः" इत्यपि पाठः.२ प्रमुसं.
___JainEducation international 2010_05
For Private & Personal use only
www.jainelibrary.org