SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ रूढस्य सिन्धुतटमनुगतस्य तृणस्यापि जन्म कट्याणम् । यत्सलिलमजदाकुलजनहस्तावलम्बनं जवति ॥२॥ समराङ्गणे तृणे मुखे धृते न कोऽपि तं हन्ति । यस्यैवाहारयोगाऊगति सुरजयोऽजान्विता वा महिष्यः, सर्वाः संप्राप्तयोवपुरुपचितिका आद्यदनोर्निदानम् । क्षीरं लोकाय दद्युः सकलरसमहायोनिजूतं तृणं त जानेऽजानन्त एते धिगखिलकवयो नीरसं वर्णयन्ति ॥३॥ इति तृणेनोक्तेऽन्यः कविः माह-"मनुष्यरूपेण तरूपमानाः" । तरवः प्राहुः गयां कुर्मो वयं लोके फलपुष्पाणि दद्महे । पक्षिणां सर्वदाधारगृहादीनां च हेतवे ॥१॥ पुनः शास्त्रयुक्तिकराः प्रादुः गयामन्यस्य कुर्वन्ति स्वयं तिष्ठन्ति चातपे । फलन्ति च परार्थे हि नात्महेतोर्महाद्रुमाः ॥ १॥ जामग्रीष्मखरांशुतापमसमं वर्षाम्बुतापक्लम, नेदल्छेदर्मुखं कदर्थनमलं मादिनिनिर्मितम् ।। सर्वग्रासिदवानलप्रसृमरज्वालोत्करालिङ्गनं, हंहो वृह सहस्व जैनमुनिवद्यत्त्वं दमैकाश्रयः ॥ २ पुनः कविः प्राह-"मनुष्यरूपेण हि धूलिपुजाः" । इति श्रुत्वा रेणुराह १ "नवन्ति वृक्षाः" इत्यपि पाठः.२ प्रमुसं. ___JainEducation international 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy