SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ स्तन.१६ उपदंशप्रा. ॥१३॥ पाहारा धन्यास्ते च वने मृगाः। विनवोन्मत्तमूर्खाणां न पश्यन्ति मुखानि यत् ॥२॥ अयि कुरङ्गक विक्रमसे कथं, त्यज वनं गमनं कुरु सत्वरम् । इह वने हि वनेचरनायकाः, सुरनिलोहितलोहितसायकाः ॥ ३ ॥ वसन्त्यरण्येषु चरन्ति दूर्वा, पिवन्ति तोयान्यपरिग्रहाणि । तथाऽपि वध्या हरिणा नराणां, को मूर्खमाराधयितुं समर्थः ॥ ४ ॥ इत्यतो ममैवं निर्गुणनरोपमानं न युक्तं । ततः पुनरपि सूरिणाऽनिहितम्-( त्रयः पादास्त एव, चतुर्थस्तु ) “मनुष्यरूपाः पशवश्चरन्ति” । इत्याकर्ण्य गौराहतृणमद्मि पुग्धं धवलं, जगणं गेहस्य मएमनं नवति । रोगापहारि मूत्रं, पुवं सुरकोटिसंस्थानम् ॥१॥ सएढोऽप्याहनास्य जारग्रहे शक्तिर्न च वाहगुणः कृपा । देवागारवलीवर्दस्तथाऽप्यश्नाति जोजनम् ॥ १॥ गुरुशकटधुरन्धरस्तृणाशी, समविपमेषु च लाङ्गलापकीं। जगछुपकरणं पवित्रयोनि-नरपशुना कथमुपमीयते गवेन्धः ॥ ५॥ तेनैतदप्युपमानं न योग्यं । ततोऽन्येनोक्तं-"मनुष्यरूपेण तृणोपमानाः" इति श्रुत्वा तृपजातिराह गवि पुग्धकरं (ग्धं रणे ) ग्रीष्मे वाहेमन्तयोरपि। नृणां त्राणमहं कुर्वे तत्साम्यं च कथं मम ॥१॥ ॥१३॥ Jain Education International 2010 For Private Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy