________________
स्तन.१६
उपदंशप्रा.
॥१३॥
पाहारा धन्यास्ते च वने मृगाः। विनवोन्मत्तमूर्खाणां न पश्यन्ति मुखानि यत् ॥२॥
अयि कुरङ्गक विक्रमसे कथं, त्यज वनं गमनं कुरु सत्वरम् । इह वने हि वनेचरनायकाः, सुरनिलोहितलोहितसायकाः ॥ ३ ॥ वसन्त्यरण्येषु चरन्ति दूर्वा, पिवन्ति तोयान्यपरिग्रहाणि ।
तथाऽपि वध्या हरिणा नराणां, को मूर्खमाराधयितुं समर्थः ॥ ४ ॥ इत्यतो ममैवं निर्गुणनरोपमानं न युक्तं । ततः पुनरपि सूरिणाऽनिहितम्-( त्रयः पादास्त एव, चतुर्थस्तु ) “मनुष्यरूपाः पशवश्चरन्ति” । इत्याकर्ण्य गौराहतृणमद्मि पुग्धं धवलं, जगणं गेहस्य मएमनं नवति । रोगापहारि मूत्रं, पुवं सुरकोटिसंस्थानम् ॥१॥
सएढोऽप्याहनास्य जारग्रहे शक्तिर्न च वाहगुणः कृपा । देवागारवलीवर्दस्तथाऽप्यश्नाति जोजनम् ॥ १॥
गुरुशकटधुरन्धरस्तृणाशी, समविपमेषु च लाङ्गलापकीं।
जगछुपकरणं पवित्रयोनि-नरपशुना कथमुपमीयते गवेन्धः ॥ ५॥ तेनैतदप्युपमानं न योग्यं । ततोऽन्येनोक्तं-"मनुष्यरूपेण तृणोपमानाः" इति श्रुत्वा तृपजातिराह
गवि पुग्धकरं (ग्धं रणे ) ग्रीष्मे वाहेमन्तयोरपि। नृणां त्राणमहं कुर्वे तत्साम्यं च कथं मम ॥१॥
॥१३॥
Jain Education International 2010
For Private
Personal use only
www.jainelibrary.org