SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 एतन्मत्स्यवाक्यं श्रुत्वा नृपादिसर्वखोकानां महदाश्चर्य जातं । राजा स्वपरिकतपार्श्वे तन्मत्स्यवचनस्वरूपं पृष्ठति स्म, परं चेतश्चमत्कारं कोऽपि न वदति स्म । पश्चात्रीकालिकाचार्यैस्तन्मत्स्यमनोगतजावं ज्ञात्वा नृपाग्रे एवमुक्तं hatar गुणा यस्य यस्य धर्मः स जीवति । गुणधर्मविहीनस्य निष्फलं तस्य जीवितम् ॥ १ ॥ मञ्जीवति जीवन्तिसना मुनयस्तथा । सदा परोपकारी च स जातः स च जीवति ॥ २ ॥ पञ्चमेऽहनि षष्ठे वा जुङ्क्तेऽनवद्यमेत्र यः । धर्मार्थी चाप्रमादी च स वारिचर जीवति ॥ ३ ॥ प्रथमे लोके पठिते सति मत्स्यो द्विवारं को जीवति को जीवतीति कथयति । द्वितीये श्लोके पठिते एकवारं को जीवतीति कथयति । तृतीये श्लोके पठिते सुखेन मौनमाधाय स्थितः । श्रथ भूपः सूरीन् स्माह - "स्वामिन् ! जलचरजीवोऽपि धर्मकरणसमी हां करोति, श्रहो ! महदद्भुतं”। सूरिः प्राह - "धर्मगुणहीननृजवस्तु सर्वोच्योऽपि हीनतर एव । अत्रार्थे शृणु विषवाक्य विद्यासं कविपठनं च-येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः । मर्त्यलोके विजारजूता, मनुष्यरूपेण मृगाश्चरन्ति ॥ १ ॥ इति विनमुखेयो निशम्य गर्वपूर्वकं कुरङ्गोऽवोचत् - मम निकृष्टनरोपमया कथमुपमीयते ? अनेकगुणान्वितोऽहं यतः - गीते शीर्ष जने मांसं त्वचं च ब्रह्मचारिणे । शृङ्गे योगीश्वरे दद्मि ह्यहं स्त्रीषु सुखोचने ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy