SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उपदशप्रा. ॥१३३॥ ॐॐॐॐॐ ॥ व्याख्यानम् ॥ २३३ ॥ अथ सक्षुणचिन्तनं पुर्खजमित्याहपुष्पाप्यं मानुषं जन्म पुर्खनं नवकोटिनिः । धर्मशर्मकरं कुर्यात् सफलं तस्य जीवितम् ॥ १॥ पुष्पापं प्राप्य मानुष्यं कार्य तत् किञ्चित्तमैः । मुहूर्तमेकमप्यस्य नैव याति यथा वृथा ॥२॥ HII स्पष्टौ । अत्रार्थसमर्थनार्थ ज्ञातं चेदं-पुरा प्रतिष्ठानपुरे कश्चिघनवान् श्रेष्ठी मुहूर्तयामादिकालं सर्व | | धर्मक्रियादानादिधर्म विना वृथा गमयति । अन्यदाऽऽर्तध्यानेन मृत्वा तत्पुरसमीपे सरसि मत्स्यो । जातः । श्रथ पूर्वनवे शालिवाहननृपजीवश्रेष्ठी तत्रैव सर पाट्यां सुपात्रदानं ददाति । यतःAII धर्मकीर्तिविहीनस्य जीवितेन नरस्य किम् । यो धर्मकीर्तिमान् दानी तस्य जीवितमुच्यते ॥ १॥ | | अथ तत्रैव सरःपालीमूले मुनिदानं प्रयन्वन्तं तं दृष्ट्वा तस्य पूर्वोक्तमत्स्यस्य जातिस्मरणं जज्ञे । स 2 वणिग्जीवो मुनिदानप्रनावेण प्रतिष्ठानपुरे शालिवाहननृपो जातः । एकदा पो राजपाटिकां चमन् | तस्य सरसस्तीरे वृक्षलायायां स्थितवान् । महामत्स्येन तेन दृष्टो महासमृधिमान् । पाश्चात्यदानफलं ज्ञात्वा खोकप्रबोधाय महामत्स्यो मनुजनाषया एवं वदति को जीवति को जीवति को जीवति वदति वारिमध्यस्थः। मत्स्यः प्रबोधविधये खोकानां खसितविज्ञानाम् ॥१॥ ॥३३॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy