SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ षष्टिवर्षाणि व्रतं प्रपाट्य विषयमना राज्यार्थ त्वद्गृहे प्राप । एतजाथार्थ विचिन्त्य प्रमादकरणं नाहमिति वाधकगीतमपि साधकत्वेन मम परिणतं, पूर्व साधकं गुरुवचनमपि न साधकत्वेन जातं, अतो दीक्षानि-श श्चलोऽहं जातः । इत्थं महोपकारिण्यै प्राग्दानं मया दत्तं । चेत्त्वदनुजसुतं मां न वेत्सि तदा संदेहजेदि-14 कामिमां नाममुां पश्य” । ततो राझोक्तं-"गृहाणेदं राज्य" । स प्राह-"राज्यादिगृपमोहचरटस्तु मदात्मप्रदेशादरं गतः, अधुनाऽहं राज्येन किं करोमि !"। ततो राजपुत्रः प्राह-“हे तात ! राज्यलोनेनाहमद्य श्वो वा त्वां हन्तुकामो विषादिजिरलूवं, इमां गाथां श्रुत्वा ध्यातं-"अयं वृशोऽस्ति, शेषमायुरस्य पितुः स्तोक, अतो न हनिष्यामि, तेन तुष्टो दानमददाम्" । ततो मन्त्री प्राह-“हे देव । शत्रुनिनेंदितोऽस्मि परमिमां श्रुत्वा पापतो निवृत्तः” । ततः प्रोषितपतिकाऽऽह-“हे विनो! अद्य श्यो। वा परं प्रति रिरंसुरजूवं, पतिविरहेण पादश वर्षाणि गतानि, इमां श्रुत्वा चिरपालितं सतीत्वं न मोचनाहमिति झातवती” । हस्तिपकः प्राह-"तवारिनिनेंदितोऽस्मि, परमिमां श्रुत्वा प्रबुद्धः" । इति || श्रुत्वा सर्वेऽपि प्रमुदिताः । ततो राजादयः सर्वेऽपि कुखकेन सह दीदां जगृहुः । क्रमेण स्वर्गादिकं प्रापुः ॥ संविग्नसाध्वादिमुसोनवां शुलां, श्रुत्वाऽपि वाणी न सुबोधमाप्तवान् । संप्राप्य कालादिकहेतुतत्त्वतां (पञ्चकं ), सद्यः सुवैराग्यगुणं ततान सः ॥१॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ पोश स्तम्ले वात्रिंशदधिकदिशततमं १३५ व्याख्यानम् ॥ 6-512540 Jain Education Internationgo R2 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy