SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१३५॥ Jain Education International 2010_ कारयामि शिशुक्री मां पङ्कनाशं करोमि च। मत्तोऽजनि रजःपर्व शीर्षे क्षिप्तं फलप्रदम् ॥ १ ॥ धूलिर्मूलपदार्थसार्थ जननी स्तम्नाद्यवष्टम्नदा लेखालेख्यकरी करीश्वरकरासङ्गिन्यवश्यं प्रिया । धम ( दुर्गन्धस्य हरी ) शिशोः सुखकरी कालत्रयेऽपि स्थिरा, मालिस न चास्ति किमपि क्षेप्या मुखे पापिनाम् ॥ १ ॥ पुनरप्यन्य विदुरेणोक्तं - " मनुष्यरूपा जपणस्वरूपाः” । तत्रत्वा शुनोक्तंस्वामिक्तः सुचैतन्यः स्वहपनिषः सदोद्यमी । अप संतोषवान् शूरस्तस्मान्मत्तुल्यता कथम् ॥ १ ॥ stari गोविन्दचन्द्रस्य मित्रमानन्दोऽतीव पापीयान् लोकपीमनपरो नृपेण मारितः, उत्कररुके क्षिप्तः । तत्र श्वषयं प्रक्षणाय लग्नं । तत्र वृद्धो विज्ञः श्वा लघु वदति यथा " मा जक्षय, यतः --- हस्तौ दानविवर्जितौ श्रुतिपुटौ सत्यं वचो जोहिणौ, चक्षुः साधुविलोकनेन रहितं पादौ न तीर्थाध्वगौ । लञ्चानुष्टितव्यपूर्णमुदरं गर्वेण तुङ्गं शिरो, प्रातः कुर्कुर मुञ्च मुञ्च सहसा निन्द्यं वपुः सर्वदा ॥ १ ॥ इत्यादिपरीक्षादः श्वा कथं निर्गुणनरतुल्यः स्यात् । इति । ततः प्रवीणेनोकं - "मनुष्यरूपेण खराः स्फुरन्ति" । इति श्रुत्वा खरः प्राह For Private & Personal Use Only स्तंज. १६ ॥१३५॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy