________________
उपदेशप्रा. ॥१३५॥
Jain Education International 2010_
कारयामि शिशुक्री मां पङ्कनाशं करोमि च। मत्तोऽजनि रजःपर्व शीर्षे क्षिप्तं फलप्रदम् ॥ १ ॥ धूलिर्मूलपदार्थसार्थ जननी स्तम्नाद्यवष्टम्नदा लेखालेख्यकरी करीश्वरकरासङ्गिन्यवश्यं प्रिया ।
धम ( दुर्गन्धस्य हरी ) शिशोः सुखकरी कालत्रयेऽपि स्थिरा, मालिस न चास्ति किमपि क्षेप्या मुखे पापिनाम् ॥ १ ॥
पुनरप्यन्य विदुरेणोक्तं - " मनुष्यरूपा जपणस्वरूपाः” । तत्रत्वा शुनोक्तंस्वामिक्तः सुचैतन्यः स्वहपनिषः सदोद्यमी । अप संतोषवान् शूरस्तस्मान्मत्तुल्यता कथम् ॥ १ ॥ stari गोविन्दचन्द्रस्य मित्रमानन्दोऽतीव पापीयान् लोकपीमनपरो नृपेण मारितः, उत्कररुके क्षिप्तः । तत्र श्वषयं प्रक्षणाय लग्नं । तत्र वृद्धो विज्ञः श्वा लघु वदति यथा " मा जक्षय, यतः --- हस्तौ दानविवर्जितौ श्रुतिपुटौ सत्यं वचो जोहिणौ, चक्षुः साधुविलोकनेन रहितं पादौ न तीर्थाध्वगौ । लञ्चानुष्टितव्यपूर्णमुदरं गर्वेण तुङ्गं शिरो,
प्रातः कुर्कुर मुञ्च मुञ्च सहसा निन्द्यं वपुः सर्वदा ॥ १ ॥ इत्यादिपरीक्षादः श्वा कथं निर्गुणनरतुल्यः स्यात् । इति । ततः प्रवीणेनोकं - "मनुष्यरूपेण खराः स्फुरन्ति" । इति श्रुत्वा खरः प्राह
For Private & Personal Use Only
स्तंज. १६
॥१३५॥
www.jainelibrary.org