SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ नज" । तयोक्तं-"कुलमर्यादां धर्ममर्यादां च नाहं मुञ्चे, त्वमिदं पुष्टं वदन् किं न सकसे ?" । नृपो दध्यौ-"यावन्मे बन्धुर्जीवति तावन्मां न समीहते एषा, तेन घात्योऽयं मयेति" ध्यात्वा उलं कृत्वा | विनाशितः। यतः त्रपावरत्रया वास्तावत्तिष्ठन्ति जन्तवः । अविवेकबलं यावन्न कामरसनिर्मितम् ॥ १॥ ततः सा दध्यौ-"नूनं येन सोदरो हतः स मम शीलनङ्गमपि करोति, अतोऽन्यत्र देशे व्रजामि"। इति ध्यात्वाऽऽपन्नसत्त्वा सा उन्नं निर्गता । शीलरदादमा दीदां मत्वा तया दीदाऽऽददे । ततो गर्ने | प्रौढीप्राप्तं वीक्ष्य सर्वैः पृष्टा यथाजातमुवाच । ततः श्रायथा शासनोड्डाहो न स्यात्तथा रक्षिता । पुत्रो || जातः । श्रामगृहे वर्धते । कुखककुमार इति नाम दत्तं । श्रष्टवर्षान्ते स बालो दीक्षितः । इतश्चारित्रावरणे तस्योदिते विषयवासना चित्ते जाता । मातरं प्राह-“हे मातः ! विषयसौख्यं प्रेक्ष्य पुनव्रतं चरि-14 प्यामि" । "हे वत्स ! संयमसौख्यं मुक्त्वा किं तुळे विषये मनोरागं करोषि ? यदि तव व्रतेला नास्ति | तर्हि मघचसा पादश वर्षाणि तिष्ठ, जिनेशवाक्यं शृणु”। स तत्र नित्यं स्थितो मातृसाध्वीपार्श्वे वैराग्यवाणीमशृणोत्, परं न स्वान्ते वैराग्यमजनि । ततो घादशवर्षान्ते माताऽऽपृष्टा, साऽऽह-"त्वम-2 स्मशुरुणीं महत्तरां साध्वीमापृथ्वस्व" । स साध्वीपार्चे गत्वाऽऽपप्रच्छे । साध्वी प्राह-“हे वत्स ! घादशवर्षाणि यावत् स्थित्वाऽस्मत्पार्श्वे देशनां शृणु"। तेनानेकसूत्रार्थाः श्रुतास्तथापि न किश्चिद्वोधोऽनवत् । पूर्णप्रतिशः स साध्वीमापाने-“युष्मघचसा महता कष्टेन पीमितः स्थितः, अथाहं गठामि । ___JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy