________________
जाविनीमादाय स्वपुरमाययौ । अथैकस्मिन्नहनि सुवर्णस्थाले स्वर्णोज्यमिव रम्यमन्नं जुञ्जानस्यास्य वायुप्रेरितान् रेणून् पततो विलोक्य तालवृन्तपाणिः पुरःस्थिता नाविनी तनोजनं चीवराञ्चलेन सद्यः पिधत्ते ।। स्म । तन्निरीक्ष्य रत्नचन्यो दध्यौ-"एकः सोऽवसरो यत्राहमनया शूलायामारोपितः, एकश्चायमवसरोह | यत्रैषैवं वेत्ति मम प्राणपतेरस्य शरीरे पांशुस्पर्शोऽपि मा नूत इति विस्मयं मन्यमानः स ईपस्मितं विधत्ते स्म । तस्मितं विलोक्य निपुणा सा चकिता दध्यौ-"सितं तु मादृशां मृगीदृशां घटते न | त्वेतादृशां पुंसां कारणं विना" । ततः सा स्मितकारणं तमपृच्छत् । कान्ताकठोरतरकदाग्रहपतितः सोऽवदत्-“हे तन्वङ्गि! मामुपलक्ष्यसि ?" । अथ साऽवोचत्-"त्वं प्राणपतिरहं च तव प्रेयसी"। "हे सुन्नूः ! अयं संवन्धो विश्वेऽस्मिन् प्रसिद्धः, परमन्यः कोऽपि संवन्धोऽस्ति । हे मृगादि ! यदहं स . कर्मरेखाख्यो धनदत्तश्रेष्ठिसुतः । सा च त्वं नाविनीति” । पूर्वजातमन्यदपि रहस्यं तमुक्तं श्रुत्वा सा प्रकामं त्रपाधोमुखी जाता । अथैनां प्रेमवचनैराश्वास्य सोऽवक
त्रपायाः पद्मपत्रादि तन्नास्त्यवसरोऽधुना । लोकोक्तिरपि यप्रैि तीता वाच्यते तिथिः॥१॥ II तथा हे कृशोदरि ! कर्मणां गहना गतिः । तेन पुरातनप्रौढपमितैर्देवाधिदेवान् विमुच्य कर्मन्य एव ||
नमस्कारश्चक्रे । यतःब्रह्मा येन कुलालवन्नियमितो ब्रह्माएमलाएमोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे।। रुषो येन कपालपाणिपुटके निदाटनं कारितः, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥१॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010
X