________________
उपदेशप्रा.
॥१३०॥
KAMANASANA
स्त्री ? कश्चाहं ? सकलोऽपि परिवारस्तावकीन एवास्ति यथारुचि विधीयतां" । राजाऽपीतो व्याघ्र इत-18 स्तटीति न्याये पतितः कर्मरेखमादाय वधाय चाएमालानां ददौ । “बालहत्या नास्माकमुचिता" इति । तेऽपि तत्स्थाने मृतकमेकं शूलायां निधाय तं मुमुचिरे । शातपातिप्रायः सोऽपि शृगालनाशमनशत् ।। | इतश्च श्रीपुरे श्रीदत्तश्रेष्ठी, तस्य श्रीमतीसंज्ञा सुता । श्रेष्ठिनं निशि स्वप्नान्तरिति गोत्रदेव्योक्तं"प्रजाते ग्रामावहिरुत्तरस्यां दिशि वर्मनि सुप्तस्य यस्य बालस्य पार्श्वे तव कृष्णा गौस्तिष्ठति तस्मै श्रीमती देया” इति । अथ कर्मरेखकुमारोऽपि सर्वस्यामपि निशि मार्गचलनान्निकामं श्रान्तः पुरासन्नमागत्य शेते स्म । श्रीदत्तेनापि गोत्रदेवीवचनेन तत्तथैव वीदय स्वगृहमानीय स्वसुतां परिणायितः ।। वितीर्णा च करमोचनावसरे सर्वाऽपि गृहश्रीः । तत्र च तेनापि कर्मरेखेण रत्नचन्ध इति स्वनाम प्रकाशितं । एकदा स श्रीदत्ताझया यानपात्रेणाब्धौ जगाम । तत्र जोपार्जितरिवित्तो वर्मनि समागन्छन् । जग्ने प्रवहणेऽम्नोनिधौ निपतितो गिलितश्च मीनेन महता। तटे पतितस्य तस्य मीनस्योदरं विदार्य धीवरैर्गृहीत्वा स नृगुपुरपतये प्रानृतीचक्रे । तेनाप्यपुत्रेण राज्ञा पुत्रत्वेन रक्षितः, परिणायितश्च कुएमनपुरेशसुतां । इतश्च रिपुमर्दनेन तेन राज्ञा नाविन्याः स्वसुतायाः स्वयंवरमएमपमहोत्सवे वहवो राजानो 2 राजपुत्रा मन्त्रिणो मन्त्रिपुत्राः श्रेष्ठिनः श्रेष्ठिपुत्राः सार्थपाश्च समाहूताः । तदा च नृगुपुरस्वामिनः सूनुः | रनचन्नश्चतुरंगिण्या सेनया परिवृतः स्वयंवरमएकपमलंचकार । क्रमेण सकलराजमएमलमतिक्रम्य रो-18|॥१३॥ हिण्या शशीव तया जाविन्या स एव वृतः। रिपुमर्दनराज्ञाऽपि करितुरङ्गादिकं दत्त्वा विसृष्टः । स तां
www.jainelibrary.org
For Private & Personal Use Only
JainEducation International 2010.00