________________
(554525
5
देवेन्जा दानवेन्ताश्च नरेन्द्राश्च महाबलाः । नैव कर्मपरीणाममन्यथा कर्तुमीश्वराः ॥१॥ | अत्रार्थे ज्ञातं चेदं-मनोरमे परे रिपमर्दनो जूपोऽपत्रः। तस्य नाविनी नाम पत्री। सा च पितः मा प्राणेन्योऽतिप्रेयसी । ततस्तस्यां स्नाननोजनादिप्रह्वायामेव स्वयं राजा स्नानजोजनादि करोति । सा पुत्री कलाचार्यसमीपे विद्यां गृह्णाति । इतश्चात्र पुरे सर्वथा निर्धनस्य धनदत्तस्य श्रेष्ठिनः सप्तपुत्रोपरि
जातः कर्मरेखाख्यपुत्रः । स च लघीयस्त्वेन पितुः प्रियः । सोऽपि तस्यैव गुरोः पार्श्वे कलान्यास &ाविधत्ते । अधीतकलाजातया तया चैकदा कर्मरखे पार्थे स्थिते गुरुः पृष्टः-“हे तात! मम को वरो|
जावी ?" । तेनापि लग्नमवलोक्य "कर्मरेखोऽयं जवत्या जर्ता जावी" इति प्रोक्तं । तन्नृत्वा वज्राहतेव मूर्गमापन्ना सती दध्यौ-"हा हा ! असौ ऊर्गतपुत्रको मम पतिस्तदा मम मृतिरैव श्रेयसी । किंचा-2 स्मिन् संस्थिते नूनमन्यो जर्ता मम नेति” कोपगृहं सा गत्वा बाष्पपूरप्लावितकशुका स्वमुखं पिधाय - सुष्वाप । अथ जोजनावसरे "क गता नाविनी ?" इति राज्ञा गवेषिता । “कोपौकसि सुप्ताऽस्ति"इति । तत्रागतः, तादृशीं नाविनीमुत्सङ्गसङ्गिनी कृत्वा राजा मुःख निदानमप्रादीत् । स्वचिन्तिते तयाऽजिहिते “राज्ञा किं कर्तव्यं ?" इति सर्वेऽपि सचिवाः पृष्टाः प्रोचुः-“हे मनुजाधिराज ! निष्कारणं मनुः जमारणं तु राज्ञां नोचितं, ततोऽस्य पितैवाकारणीयः, यथा तस्यैव किञ्चिक्रितीर्य स सुतो गृह्यते, पश्चास्वमीप्सितं विधास्यते, ततश्च नानीतिः" । इति श्रुत्वा स धनदत्तः समाहूतः । पृष्टं स्वात्मचिन्तितं । पविपातादपि कठिनतरं तवचनं श्रुत्वा साश्रुलोचनो धनदत्तोऽनिधत्ते स्म-“हे देव ! के सुताः ? का
नामुत्सङ्गसङ्गिनामावनी ? " इति शमा बाष्पपूरप्लावितका
www.jainelibrary.org
__Jain Education International 2010.00
For Private & Personal Use Only