________________
उपदेशप्रा. मारुह्य मन्दोदरीलार्यया सहाष्टापदतीर्थेऽगात् । तत्र चरतचूपकारितचतुर्मुखप्रासादे वीणां करे कृत्वा स्तंच. १६
व्यपूजानन्तरं लावपूजां व्यतनोत् । इतश्च तत्रागतनागेन्द्रदेवश्चतुर्विंशतिजिनान्नमस्कृत्योपविष्टः । त ॥१श्णा
प्रति तीर्थस्वरूपं पृष्टं । फणिपतिनाऽपि श्रष्टापदमाहात्म्यं निगदितं । तत्समये महता हर्षनरेण मन्दो-3
दरी नृत्यं ततान । इतश्च वीणातन्त्र्येका त्रुटिता तदा प्रत्यर्धचक्रिणा चिन्तितं-"अहो ! अत्र नृत्यसमयेकाऽस्या लावनङ्गो मा जूत्” इति कटिति स्वहस्ततो नामिकाऽऽकृष्य वीणायां संयोजिता । तेन नृत्यम-2
धिकं शुशुने । देवैः पुष्पवृष्टिः कृता । पुनः पुनस्ते प्रशंसां चक्रिरे । तत्समये जावमग्नेन रावणेन तीर्थ-8 | कृत्कर्म समुपार्जितं । ततः स्वस्थानमागतः सुखं तस्थौ ॥
कृत्वा परीक्षां विविधैः प्रकारै-रेकान्तवादं नियतादिरूपम् ।। मुक्त्वाऽऽत्मसि-यै प्रकृतोद्यमः स-नष्टापदेऽहत्पदमादधात्सः ॥ १॥ ॥ इत्यव्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्ती
पोमशस्तम्ले त्रिंशदधिकदिशततम २३० व्याख्यानम् ॥
39*35*5504
॥१२॥
व्याख्यानं ॥ ३१॥ अथ काखदेवनृपादिसामग्रीबलात्कर्म बलवत्तरमित्याह
For Private & Personal Use Only
____ JainEducation international 2010
www.jainelibrary.org