SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. "कथं जातोऽनयोर्विवाहः १" इति रावणेन पृष्टे नैमित्तिकेन सर्वे निष्पन्नं प्रोक्तं । ततो रावणो जाव्यं । तंत्र.१६ जवतीति मत्वा स्वमरणमङ्गीचकार, तौ च सत्कृत्य मुक्तवान् । स्वस्थानं प्राप्तौ । अथैकदा मुनिचन्गुरु ॥१५॥18 प्रणम्य पौलस्त्यः पप्रच-"जगवन् ! कोऽपि नियत्युझवने क्षमः श्रुतो दृष्टो वास्ति ?" । गुरुरुवाच"हे नृपते ! वादिनां इदं मतं । यतः प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं जवति नृणां शुनोऽशुजो वा। जूतानां महति कृतेऽपि हि प्रयत्ने, नानाव्यं जवति न नाविनोऽस्ति नाशः॥१॥ ६ देहस्य शाश्वतत्वं कालादीन् विहाय ते वदन्ति, परं तन्न प्रमाणं, कर्मादीन्यपि स्वस्वकार्यजनकानि || है सन्ति । उक्तं चकर्मणो हि प्रधानत्वं किं कुर्वन्ति शुजा ग्रहाः। वशिष्ठदत्तलग्नोऽपि रामः प्रबजितो वने ॥१॥ नैवाकृतिः फलति नैव कुलं न शील, विद्याऽपि नैव न च जन्मकृताऽपि सेवा । कर्माणि पूर्वतपसा किल संचितानि, काले फलन्ति पुरुषस्य यथेह वृक्षाः॥२॥ ॥१२॥ वैद्या वदन्ति कफपित्तमरुधिकार, नैमित्तिका ग्रहकृतं प्रवदन्ति दोषम् । जूतोपसर्गमथ मन्त्रविदो वदन्ति, कर्मैव शुधमतयो यतयो गृणन्ति ॥३॥ केनचित्तु एकार्थकानि कर्मनामानीमानि प्रोकानि ____JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy