SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ % A | पपात । समाकारिता मात्रिकाः। जाटयादिपउनेऽपि न जातो गुणः । ततो नगरे पटहो दापितः। तबाहैको वृधः-"स्वामिन् ! विषमूर्ग पाएमासिकी स्यात् , ततो जलमध्ये वाह्यतेऽसौ, नाग्निना। संस्क्रियते” इति । ततः पुरुषप्रमाणायां पेटिकायां शिवा गङ्गायां प्रवाहितः । सापेटा जलमध्ये चमन्ती ।। || समुकं गता । हारजसप्रजावाविषमूर्ग किञ्चिजता । सप्तमे दिवसे तत्रैवागता गङ्गासागरसङ्गमे सा राक्ष सी स्वमुखस्थितां पेटी विमुच्य जलक्रीमां चकार । ततो रलवता मञ्जषाघारमुद्घाट्य दणं तीरक्रीमार्थ । निर्गता एकां पवनप्रेरितां मञ्जूषां व्यलोकत । स्वहस्तेन सोद्घाटिता । कुमारं विषमूर्जितं दृष्ट्वा विषापहारमुपाजलैस्तमन्यपिञ्चत् । कुमारः सचेतनो जातः । तं दृष्ट्वा पटरूपदर्शनसादृश्योपलम्नात् “सोऽयं रत्नदत्तकुमारो यस्मै पित्राऽहं दत्ता” इति सा बुबोध । ततः सा हर्षेण तं प्रनितवती । कुमारोऽपि पटरूपदर्शनेन कुमारी बुबुधे । ततः सम्प्रत्येवावयोलग्नं स्थापितमजूदिति गान्धर्वविवाहः कृतः । वनद्रुमेन्यः | फलानि गृहीतानि । तटपक्षिणो गायन्ति । विविधरत्नानि कुमारेणाजरणार्थ गृहीतानि । प्रविष्टौ दम्प-18 ती तस्यां मञ्जूषायां वस्त्राञ्चलं बदा, पारं पिहितं । दणान्तरे तिमिङ्सिी राक्षसी तथैव मुखे मञ्जूषां संस्थाप्यागाधजले स्थिता । ततो जातोऽष्टमो दिवसः । इतश्च रावणेन नैमित्तिकः प्रोक्तः-"मया 2 जाव्यपि करग्रहणं निषिई” । तेनोक्तं- "हे नूप ! जात एव तयोर्विवाहः" । ततः समाकारिता तिमिशिली रादसी पृष्टा च-"अस्ति मञ्जूषा स्वहस्तधृता ? " । तयोचे-"अस्त्येव" । ततो रावणेन समा-| नाय्योद्घाटिता । ततो नवोढा सा स्वपतिमने कृत्वा वस्त्राञ्चलबमा निर्गता । जातं लोकानामाश्चर्य । %AHARSSES For Private Personal Use Only JainEducation international 2010EX www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy