SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १२३॥ Jain Education International 2010_ निष्फलाः समागताः । अथ ये उत्तरदिगनिमुखं प्रस्थिता मन्त्रिस्ते परिभ्रमन्तो गङ्गातटे चन्द्रस्थलं नगरं प्राप्ताः । तत्र चन्द्रसेनो राजा, तस्य चन्द्रावती कन्या चतुःषष्टिकलाकुशला दिव्यरूपपात्रं दृष्टवन्तः । जन्मपत्रिकायां मे खितायामष्टविधा प्रीतिः । राज्ञा स्वपुत्री समाकारिता । उजयोरपि स्वस्वयो - व्यतां विचार्य दृष्टा ज्योतिर्विदः, तैर्मिलित्वा विज्ञप्तं - "स्वामिन्! वादश वर्षाणि शोधितानि, परमद्यदिवसाद्वादशे दिवसे यादृशं लग्नं, न तादृक्कुत्रापि" । राज्ञोकं - "दूरे वरः, लग्नमासन्नं श्रत्र क उपायः ?” | मन्त्रिणः प्रादुः - " पवनवेगा रक्तवर्णा उष्ट्रिकाः प्रेष्यन्ते तानिः शीघ्रं कुमार एवात्रानीयते” । ततो | राज्ञा तथैव प्रतिपद्य पवनवेगा निरुष्ट्रिका निर्मन्त्रिस्तत्र प्रहिताः । दिनपञ्चकेन ते स्वनगरं प्रापुः । रत्न| सेनोऽपि राजा कन्या रूपपट्ट विलोकनात्संजातप्रमोदः कुमारं मन्त्रिभिः सह ताजिरुष्टिकानिः प्रेषयत्। | सोऽपि प्रयाणं कुर्वन्नस्ति । यदि रावण ! जवितव्यञ्जने ते शक्तिरस्ति तदा नञ्जय" । ततो रावणेन तक्षकनागो मुक्तः " याहि रत्नदत्तकुमारं तथा दंशय येन म्रियते " । तक्षकेणापि एकपादः पर्याणेऽन्यो जुवि एतदवसरे दष्टः कुमारो जुवि पतितः । कुमारिकाऽपि रक्षोघयेनात्रानीता, दर्शिता नैमित्तिकस्य ।। नैमित्तिकेनापि उपलक्षिता । तत एका राक्षसी तिमिङ्गिलरूपाऽऽकारिता । एकां मञ्जूषां सप्त दिवसनो| जनसहितां कारयित्वा तन्मध्ये कुमारीं चिक्षेप । ततस्तां मञ्जूषां तिमिङ्गिलरूपराक्षसीमुखे हित्वा विस| सर्ज "सप्त दिनपर्यन्तमपारसमुद्रमध्ये ऊर्ध्वमुखी त्वं तिष्ठ, यदाऽहमाकारयामि तदैवागन्तव्यं, नान्यथा” इत्युक्तवाँश्च । पुनरपि नैमित्तिकमुक्तवान्- "पश्य भवितव्यताविपर्यासं" । अथ रत्नदत्तकुमारो मूर्तया For Private & Personal Use Only स्तंच. १६ ॥१२७॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy